Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 5
________________ विषयः ....................... विषयः अरजिनस्य परिवारः .... अरजिनस्य निर्वाणम् ..................... .................. तृतीयः सर्गः (श्रीआनन्दपुरुष-पुण्डरीक-बलिचरितम्) प्रियमित्रनृपस्य देवत्वम् आनन्दपुरुष-पुण्डरीकयोर्बलदेव-वासुदेवयोर्जन्म पुरुषपुण्डरीकेण बलिवधश्च. चतुर्थः सर्गः (श्रीसुभूमचक्रवर्तिचरितम्) भूपालनृपस्य देवभवाप्तिः ...... अग्निकस्य जमदग्निनाम्ना ख्यातिः ...... वैश्वानर-धन्वन्तरिदेवतयोविवादः ............... ............... वैश्वानर-धन्वन्तरिदेवाभ्यां पद्मरथ-जमदग्न्योः परीक्षणम् .. जमदग्निना जितशत्रुकन्या कुब्जीकरणम् .. जमदग्ने रेणुकया विवाहः. परशुराम-कृतवीर्ययोर्जन्म . परशुरामेण रेणुका-ऽनन्तवीर्ययोर्वधः कृतवीर्येण जमदग्निवधः परशुरामेण कृतवीर्यवधश्च . सुभूमचक्रिजन्म ....... परशुरामेण सत्रागारनिर्माणम् .......... ........ सुभूमेन परशुरामवधः .... पञ्चमः सर्गः (श्रीदत्त-नन्दन-प्रह्लादचरितम्) वसुन्धरनृपस्य देवलोकाप्तिः ............ प्रतिविष्णोः प्रह्लादस्य जन्म. नन्दन-दत्तयोर्बलदेव-वासुदेवयोर्जन्म...................................... दत्तेन प्रह्लादवधः षष्ठः सर्गः (श्रीमल्लिनाथचरितम्) बलनृपस्य मोक्षः महाबलस्य राज्याभिषेकस्तन्मित्राणि च ............. महाबलस्य समित्रस्य प्रव्रज्या देवत्वं च मल्लिप्रभोर्जन्म .................... प्रतिबुद्धिनृपस्य कुम्भनृपान्तिके दूतप्रेषणम् .. मल्लिप्रभोरहन्नयद्वारादिव्यकुण्डलद्वयप्राप्तिश्चन्द्रच्छायस्य कुम्भनृपं प्रति दूतप्रेषणं च . चन्द्रच्छायस्य कुम्भं प्रति दूतप्रेषणम् ............... रुक्मिनृपस्य कुम्भं प्रति दूतप्रेषणम् .. ............ मल्लेन चित्रकरकरकर्त्तनमदीनशत्रुनृपस्य कुम्भं प्रति दूतप्रेषणं च.......... चोक्षापरिव्राजिकाया मल्लया पराभवो, जितशत्रोः कुम्भं प्रति दूतप्रेषणं च ..३४ मल्ले: षण्णां राज्ञां प्रबोधनम् ... ................ मल्लेनूपप्रबोधाय स्वसुवर्णप्रतिमानिर्मापनम् ........... मल्लेर्दीक्षाग्रहणं कैवल्यं च..... मल्लेर्देशना. मल्ले: शासनदेवते मल्ले: परिवारः.. मल्लेनिर्वाणम्.... मल्लेरायुःकालादि... सप्तमः सर्गः (श्रीमुनिसुव्रतनाथचरितम्) सुरश्रेष्ठनृपचरितम् . सुमुखनृपस्य वनमालया सुखानुभव: ... ............. सुमुख-वनमालयोर्युगलिकभवः .......... वीरकुविन्दस्य देवत्वं प्राप्य युगलिकपराभवो हरिवंशवर्णनश्च मुनिसुव्रतस्य जन्मादि.. मुनिसुव्रतस्य दीक्षा .. ............. मुनिसुव्रतस्य केवलोत्पत्तिर्देशना च.. मुनिसुव्रतस्य शासनदेवते....... मुनिसुव्रतस्याऽश्वप्रबोधोऽश्वपूर्वभववर्णनं च.. कार्तिकश्रेष्ठि-भागवतव्रतयोश्चरितम् . मुनिसुव्रतस्य परिवारो निर्वाणं च. ................ मुनिसुव्रतस्याऽऽयुःकालादि.

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 129