Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 4
________________ पद्यात्मकं महाकाव्यप्रौढिसमलङ्कृतं च स्वरूपं गद्यात्मकं वर्णनादिबाहुल्यमुक्तं च निर्मितं कृपापरीतचेतसाऽस्मत्प्रगुरुवरेण । ग्रन्थोऽयं पञ्चाशद्वर्षेभ्यः पूर्वं मुद्रित आसीत् । परमस्य न सञ्जातस्तादृक् प्रचारो येन सर्वेऽभ्यासोत्सुका जना लाभान्विताः स्युः । सम्प्रति चाऽप्राप्योऽयं ग्रन्थः । अतः श्रीहेमचन्द्राचार्यपादानां सूरिपदनवमशताब्धा वर्ष वि.सं. २०६६तमं यदाऽऽगतं तदा तेषां स्मरणाञ्जलिरूपेण ग्रन्थोऽयं पुनः सम्पादनविषयीकृत्य मुद्रापणीय इति सङ्कल्प उदितोऽस्मश्चित्ते । साधवः प्रेरिता एतदर्थम् । पूज्यपाद श्रीगुरु भगवद्भिः श्रीविजयसूर्योदयसूरिभिरपि सानन्दमनुज्ञातमेतदर्थे । ततो मुनिश्रीधर्मकीर्तिविजयेन सम्भालितमेतत्कार्यम् । तस्य भक्तिभावितमानसस्य परिश्रम इदानीं फलान्यावहतीति महानानन्दविषयः । ग्रन्थोऽयं संस्कृताभ्यासिनां यथोपकारकः, तथैव जैनधर्मविषयकं सम्यग् ज्ञानं प्राप्तुमिच्छुकानां जिनादिमहापुरुषचरितानां जिज्ञासूनां च कृतेऽपि नितान्तमुपयोगी स्यादेवेति निश्चप्रचम् । ग्रन्थसम्पादनकार्ये यदि काऽपि स्खलनाऽस्ति तदर्थमस्माकं प्रमाद एवोपालम्भार्हः । श्रीहेमचन्द्राचार्यभगवतां गद्यात्मकसारोद्धारकर्तॄणां चाऽऽशयतो विपरीतं चेत् किमप्यागतं स्यादत्र, तदर्थं मिथ्यादुष्कृतं दत्त्वा क्षमाप्रार्थिनो वयमिति शम् । सं. २०६७ आश्विन शुदि - १, सुरेन्द्रनगरे - शीलचन्द्रविजयः 7 विषयानुक्रमः षष्ठं पर्व प्रथमः सर्गः (श्री कुन्थुजिनचरितम् ) विषयः सिंहावहनृपवृत्तान्त:. कुन्थुजिनजन्म........ कुन्थुजिनस्य चक्रित्वाभिषेकः कुन्थुजिनस्य दीक्षाग्रहणम्. कुन्थुप्रभोः केवलोत्पत्तिर्देशना च. शासनदेवतयोः कुन्थुजिनसन्निधानम् .. कुन्थुप्रभोः परिवारेयत्ताकथनम् . कुन्थुप्रभोर्निर्वाणम् द्वितीयः सर्गः (श्रीअरनाथचरितम् ) धनपतिमुनेस्तीर्थकृन्नामकर्मोपार्जनम् . अरजिनस्य जन्मारभ्य दीक्षान्तवृत्तान्तः अरनाथस्य केवलोत्पत्तिर्देशना च शासनदेवतयोः प्रभुसन्निधानम्.. कुम्भगणधरात् सागरदत्तस्य जामातृविषयः प्रश्नः वीरभद्रस्य गृहान्निष्क्रमणम्. वीरभद्रस्य शङ्खश्रेष्ठिगृहवास: अनङ्गसुन्दर्या वीरभद्रेऽनुरागः रत्नाकरनृपस्य पुत्रीविवाहचिन्ता. वीरभद्रस्याऽनङ्गसुन्दर्या परिणयः अनङ्गसुन्दर्या सुव्रतोपाश्रयप्राप्तिः वीरभद्रस्य रत्नप्रभया विवाहस्तस्याः सुव्रतोपाश्रयप्राप्तिश्च वामनवीरभद्रस्य प्राप्तिर्भार्याभिस्संगमश्च वीरभद्रस्य प्राग्भवः पृ. १ २ २ ३ ५. ९ ९ १० ११ १२ १३ १४ १५ १६ १८ १८

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 129