Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 6
________________ विषयः अष्टमः सर्गः (श्रीमहापद्मचक्रिचरितम्) प्रजापालनृपचरितम् ......... श्रमणेन नमुचिसचिवपराजयः... नमुचिना सिंहलनृपसाधनम् ................ महापद्मस्य तापसाश्रमगमनम्.. महापद्यस्य मदनावल्यामनुरागो, गजसाधनं, कन्याभिः परिणयश्च ..........५१ पद्मस्य जयचन्द्रया परिणयः पद्मस्य चक्रित्वं, मदनावल्या परिणयश्च .................. पद्योत्तरस्य मुक्तिर्विष्णुकुमारस्य लब्धिप्राप्तिश्च .. नमुचेः क्रोधः... विष्णुकुमारस्य नमुचिप्रबोधनम् ....... विष्णुकुमारस्य मोक्षो नमुचिनिगृहश्च .................. पद्यस्य मोक्षः ...... ..................५७ सप्तमं पर्व (जैनरामायण) प्रथमः सर्गः कीर्तिधवल-देव्योः श्रीकण्ठ-पद्मयोश्च विवाह:, श्रीकण्ठेन वानराख्यराज्यस्थापनं च... .................. श्रीकण्ठस्य मोक्षः......... तडित्केशवृतान्तः.......... देव-तडित्केशयोः पूर्वभववृतान्तः तडित्केशघनोदध्योः परमपदप्राप्तिश्च . श्रीमाली-किष्किन्ध्योविवाहो विजयसिंहा-ऽन्धकयोर्वधं निर्धातस्य लङ्काराज्यं चाऽशनिवेगस्य प्रव्रज्या च... इन्द्रस्य जन्म राज्यं च ............... मालीन्द्रयोयुद्ध मालिवधो वैश्रमणस्य राज्यं च............ रत्नश्रवसो विद्यासाधनं कैकस्या परिणयश्च दशमुख-कुम्भकर्ण-विभीषणानां जन्म ......... विषयः द्वितीयः सर्गः मात्रा रावणस्य स्वपूर्वपुरीहरणकथनम् .... रावणादीनां विद्यासाधननिश्चयश्च . रावणादीनां विद्यासाधनम् ............................. रावणेन चन्द्रहासासिसाधनम् ..................... रावण-मन्दोदर्योविवाहः ................... रावणस्य पद्यावत्यादिषट्सहस्रकन्यकापरिणयनम् ......... कुम्भकर्ण-विभीषणयोविवाहः ................... मन्दोदर्या इन्द्रजिन्मेघवाहननामपुत्रद्वयम् ................ रावणेन लङ्काजयो वैश्रमणस्य प्रव्रज्या च.. रावणस्य भुवनालङ्कारगजप्राप्तिश्च ............... रावणेन यमनृपगृहगमनम् ... वालिनो राज्यं, सुग्रीवस्य यौवराज्यं च...... खर-चन्द्रणखयोविवाहो विराधजन्म च..... वालि-रावणयोर्युद्ध, रावणपराजयः, सुग्रीवस्य राज्यं, वालिन: प्रव्रज्या च...... रावण-श्रीप्रभयोविवाहः रावणस्य वालिकृतो मानभङ्गो, रावणस्य तत्क्षमापन रावणाय धरणेन्द्रकृतवरप्रदानं, रत्नावलीपरिणयश्च वालिन: कैवल्यं मोक्षश्च, साहसगतेविद्यासाधनार्थगमनं, तारा-सुग्रीवयोविवाहादिकं च ....... रावण-सहस्रांशुयुद्धं, सहस्रांशोरनरण्यनृपस्य च प्रव्रज्या ................... नारदप्रेरितरावणाज्ञया मरुत्तनृपस्य क्रतुत्याग: अभिचन्द्रस्य क्षीरकदम्बस्य च प्रव्रज्या, नारद-पर्वतकवसूनामध्ययनादिवृत्तान्तश्च... ........... वसोराकाशस्फटिकवेद्यादिवृत्तान्तः ............... नारद-पर्वतकयोरजपदार्थविवादः. वसुसाक्ष्येण नारदस्य वादे पराजयो, वसोर्नरकप्राप्तिश्व ..........Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 129