________________
विषयः
.......................
विषयः अरजिनस्य परिवारः .... अरजिनस्य निर्वाणम् .....................
.................. तृतीयः सर्गः (श्रीआनन्दपुरुष-पुण्डरीक-बलिचरितम्) प्रियमित्रनृपस्य देवत्वम् आनन्दपुरुष-पुण्डरीकयोर्बलदेव-वासुदेवयोर्जन्म पुरुषपुण्डरीकेण बलिवधश्च.
चतुर्थः सर्गः (श्रीसुभूमचक्रवर्तिचरितम्) भूपालनृपस्य देवभवाप्तिः ...... अग्निकस्य जमदग्निनाम्ना ख्यातिः ...... वैश्वानर-धन्वन्तरिदेवतयोविवादः ...............
............... वैश्वानर-धन्वन्तरिदेवाभ्यां पद्मरथ-जमदग्न्योः परीक्षणम् .. जमदग्निना जितशत्रुकन्या कुब्जीकरणम् .. जमदग्ने रेणुकया विवाहः. परशुराम-कृतवीर्ययोर्जन्म . परशुरामेण रेणुका-ऽनन्तवीर्ययोर्वधः कृतवीर्येण जमदग्निवधः परशुरामेण कृतवीर्यवधश्च . सुभूमचक्रिजन्म ....... परशुरामेण सत्रागारनिर्माणम् ..........
........ सुभूमेन परशुरामवधः ....
पञ्चमः सर्गः (श्रीदत्त-नन्दन-प्रह्लादचरितम्) वसुन्धरनृपस्य देवलोकाप्तिः ............ प्रतिविष्णोः प्रह्लादस्य जन्म. नन्दन-दत्तयोर्बलदेव-वासुदेवयोर्जन्म...................................... दत्तेन प्रह्लादवधः
षष्ठः सर्गः (श्रीमल्लिनाथचरितम्) बलनृपस्य मोक्षः महाबलस्य राज्याभिषेकस्तन्मित्राणि च ............. महाबलस्य समित्रस्य प्रव्रज्या देवत्वं च मल्लिप्रभोर्जन्म ....................
प्रतिबुद्धिनृपस्य कुम्भनृपान्तिके दूतप्रेषणम् .. मल्लिप्रभोरहन्नयद्वारादिव्यकुण्डलद्वयप्राप्तिश्चन्द्रच्छायस्य कुम्भनृपं प्रति दूतप्रेषणं च . चन्द्रच्छायस्य कुम्भं प्रति दूतप्रेषणम् ............... रुक्मिनृपस्य कुम्भं प्रति दूतप्रेषणम् ..
............ मल्लेन चित्रकरकरकर्त्तनमदीनशत्रुनृपस्य कुम्भं प्रति दूतप्रेषणं च.......... चोक्षापरिव्राजिकाया मल्लया पराभवो, जितशत्रोः कुम्भं प्रति दूतप्रेषणं च ..३४ मल्ले: षण्णां राज्ञां प्रबोधनम् ...
................ मल्लेनूपप्रबोधाय स्वसुवर्णप्रतिमानिर्मापनम् ........... मल्लेर्दीक्षाग्रहणं कैवल्यं च..... मल्लेर्देशना. मल्ले: शासनदेवते मल्ले: परिवारः.. मल्लेनिर्वाणम्.... मल्लेरायुःकालादि...
सप्तमः सर्गः (श्रीमुनिसुव्रतनाथचरितम्) सुरश्रेष्ठनृपचरितम् . सुमुखनृपस्य वनमालया सुखानुभव: ... ............. सुमुख-वनमालयोर्युगलिकभवः .......... वीरकुविन्दस्य देवत्वं प्राप्य युगलिकपराभवो हरिवंशवर्णनश्च मुनिसुव्रतस्य जन्मादि.. मुनिसुव्रतस्य दीक्षा ..
............. मुनिसुव्रतस्य केवलोत्पत्तिर्देशना च.. मुनिसुव्रतस्य शासनदेवते....... मुनिसुव्रतस्याऽश्वप्रबोधोऽश्वपूर्वभववर्णनं च.. कार्तिकश्रेष्ठि-भागवतव्रतयोश्चरितम् . मुनिसुव्रतस्य परिवारो निर्वाणं च. ................ मुनिसुव्रतस्याऽऽयुःकालादि.