Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
॥ श्री वीतरागाय नमः ॥
श्री जैनाचार्य - जैनधर्म दिवाकर - पूज्यश्री घासीलालवतिविरचितया' समयार्थबोधन्याख्यया व्याख्यया समलङ्कृतम्
॥ श्रीसूत्रकृताङ्गसूत्रम् ॥
(तृतीयो भागः ) तं रथ्यते ॥
॥ अथ नवमं
वालपण्डितभेदाद्
गतमष्टममध्ययनम् । साम्प्रतं नवममारभ्यते । तत्र द्विविधं वीर्य प्रज्ञतम् । तत्र सावकर्मणोऽनुष्ठायम्पिकः प्रयत्नविशेष वालवी - यम्, धर्म प्रतिक्रियमाणः प्रयत्नः पण्डिसनीर्य । इति नवमं धर्माध्यियनमाह - 'करे म्' इत्यादि ।
मूलम् - करे
मे अवखाए माहणं मईया |
अर्जु धम्मं जंहा तेचं जिंणाणं तं सुणेह मे ॥ १ ॥ छाया -- कतरो धर्म आख्यातो माहनेन मर्तिमता ।
ऋजुं धर्म याथातथ्यं जिनानां तं भृणुद्ध मे ||१||
॥ नौवां धर्माध्यन ||
आठवां अध्ययन पूर्ण हुआ, अब नवम अध्ययन आरम्भ किया जाता है । आठवें अध्ययन में बालवीर्य और पण्डितवीर्य के भेद से दो प्रकार का वीर्य कहा गया है। सावध कर्म के लिए किया जाने वाला प्रश्न बालवीर्य और धर्मके लिए किया जानेवाला प्रयत्न पण्डितवीर्य कहा गया है । अत एव अब नौवां धर्म विषयक अध्ययन कहते हैं— 'रे ध' इत्यादि ।
નવમા અધ્યયનનેા પ્રારભ~
આઠમુ· અધ્યયન પુરૂ' થયું હવે નવમા અધ્યયનના પ્રારા કરવામાં આવે છે. આઠમા અધ્યયનમાં ખાલવીય અને પતિ વીયના ભેદથી એ પ્રકારનુ' નીય કહેવામાં આવેલ છે, સાવદ્ય ક્રિયા માટે કરવામાં આવેલ પ્રયત્ન માલવીય, અને ધર્મ માટે કરવામાં આવનાર પ્રયત્ન પતિવીય કહેવાય છે તેથી હવે नवभु धर्म संबंधी अध्ययन वामां आवे छे. 'कयरे धम्मे'
इत्याहि '
सू० १