Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 17
________________ सिद्धान्तलक्षणतश्चालोकः । बाप्रसिद्धेः यदि च प्रतियोगितावच्छेदकावच्छिन्नाधिकरणत्वत्वनिष्ठावच्छेदकताभेद एव निवेश्यः तथा च नाभावाप्रसिद्धिरित्युच्यते तदाधिकरणतायां प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नत्वनिवशे व्यधिकरणसम्बन्धावच्छिन्नसाध्याभावमादायातिव्याप्तिरधिकरणतायां साभ्यतावच्छेदकसम्बन्धावच्छिन्नत्वप्रवेशे वह्नीयसंयोगेनसाध्यतायां सि प्रतियोगितावच्छेदकावच्छिन्नाधिकरणत्वाप्रसिद्ध्याऽव्याप्त्यापत्तिः द्धान्तकल्पे च सम्बन्धधर्मिकोभयाभावस्य वक्ष्यमाणतया न तत्र दोपावसरः अत्र साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणत्वीयस्वरूपसम्बन्धसामान्ये साध्यतावच्छेदकावच्छिन्नाधिकरणत्वप्रतियोगि तावच्छेदकावच्छिन्नाधिकरणत्वद्वयप्रतियोगिकत्वहेत्वधिकरणभूतय त्किञ्चिद्य तचनुयोगिकत्वोभयाभावश्च धूमवान्वहेरित्यत्र तादृशाधिकरणताद्रयाप्रसिच्या धूमाभावस्यप्रतियोगिवैयधिकरण्यासम्मवादतिव्याप्त्या हेयः नचाधिकरणतार्यांसम्वन्धावच्छिन्नत्वस्यानिविष्ट. त्वेन कथन्तद्वयत्वाप्रसिद्धिरिति वाच्यन्तथाप्यभावाप्रसिद्धेः धूमत्वावच्छिन्नाधिकरणताद्वयप्रतियोगि करवतादृशानुयोगिकत्वोभयन्नास्तीत्यस्यैवतादृशाभावप्रतीतित्वेन तत्र द्वित्वस्य प्रतियोगितावच्छे दककोदावेकधर्म्मावच्छेदेन भासमानतया तादृशधर्म्मव्याप्यत्वावि. शिष्टपर्याप्तेरेव तत्संसर्गत्वेन तेन द्वित्वमात्रस्यावच्छेदकत्वे क्षत्यभावेनाधिकरणतात्वस्यानवच्छेदकत्वात् नचैवमपिकिश्चित्सम्बन्धावच्छिनत्वमधिकरणताद्वये प्रवेश्यन्तथाच विशेषाभावमादायैवनातिव्याप्तिरिति वाच्यमतिव्याप्तिविरहेपि वह्नित्वावच्छिन्नप्रतियोगि. कसंयोगेन वह्निसाध्यकस्थले सद्धेतौ वन्हाभावस्यापि प्रतियोगिव्य. धिकरणत्वादव्याप्तिस्स्यादिति अत एव त्रितयाभावोपि न निवेश्यः नापि च साध्यतावच्छेदकावच्छिन्नप्रतियोगिकत्वप्रतियोगितावच्छे• दकावच्छिन्नप्रतियोगिकत्वहेत्वधिकरणीभूतयत्किश्चिद्व्यक्त्यनुयोगि कत्वैतत्रितयाभावस्साध्यतावच्छेदकसम्बन्धसामान्यनिष्ठः नच त्रित्वमनिवेश्य तन्निवेशरशक्यक्यः कर्तुं तथाहि त्रित्वनिष्ठावच्छेदकताभिन्नतत्तदवच्छेदकत्वानिरूपित प्रतियोगिताकाभावस्यैव ष्ट्याभावादिवारणाय निविवेशनीयतया धूमवान्वहेरित्यत्रोभयाभावस्यातादृशत्वात् प्रत्येकाभावस्य साध्यतावच्छेदकसम्बन्ध सामान्ये साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणत्वीय स्वरूपसम्बन्धसामा चतु P " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 202