Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 16
________________ सिद्धान्तलक्षणतत्वालोकः । तातिरिक्तवृत्तितया साध्यतावच्छेदकस्येत्यव्याप्तेः ताशसप्ताभावप्र. तियोगितावच्छेदकत्वस्य ताशस्य बिशिष्टसत्तात्वे सत्त्वेन विशिष्ट. सत्तावातातेरित्यत्रातिव्याप्तेश्च अतएव ताशप्रतियोगितावच्छेदके साध्यतावच्छेदकव्याष्यत्वविवक्षापि निरस्ता नच साध्यतावच्छेदकावच्छिन्नव्याप्यतावच्छेदकत्वम्विवक्षितुं शक्यं ताद्ध साध्यता. बच्छेदकलम्बन्धावच्छिन्नमाध्यतावच्छेदकावच्छिन्नाभाववनिष्ठाधि. करणतानिरूपकतावच्छेदकत्वम्वा साध्यतावच्छेदके ताहशप्रतियो. गितावच्छेदकावच्छिन्नव्यापकतावच्छेदकत्वपर्यवसायि वा ताडशयक्किञ्चिद्धर्मावच्छिन्नब्यापकतावच्छेदकत्वपर्य्यवसायि वा तत्र नाधः केवलान्वयिसाध्यकाव्याप्तेः न द्वितीयः व्यतिरेकिण्यव्या तेः साध्याधिकदेशवृत्तितावच्छेकतादृशधर्मावच्छिन्नाधिकरणविशेष साध्यस्यावृत्तेः नान्त्यः गुरुधर्मेण साध्यतायां व्यभिचारिण्यतिप्रस. सात् तस्य साध्यतावच्छेदकसम्बन्धाच्छिन्नप्रतियोगितामात्रानवच्छेदकत्वात् नच विषयितासम्बन्धेन व्याप्यव्यापकभावः प्रकृते विवक्षणीयः गुरुधर्मसाध्यकसद्धताचव्याप्तेः अथास्तु साध्यतावच्छे. दकसम्बन्धेनैव तत् प्रतियोगिवैयधिकरण्यन्तुसाध्यतावच्छेदकावच्छिन्नाधिकरणत्वप्रतियोगित्वावच्छिन्नाधिकरणत्योभयाभावरूपमेव. वाच्यन्तथाच व्यभिचारिमात्रेऽभावमात्रस्यैव प्रतियोगिवैयधिकरण्य. वत्वेन तादृशप्रतियोगिताभिन्न प्रतियोगित्वाप्रसिचैव नातिव्याप्तिति चेन्न धूमाभावप्रतियोगित्वविशिष्टस्यसंयोगेनसाध्यतायाम्यभिचारिणिवह्नौ धूमाभावप्रतियोगित्वावच्छिन्नाधिकरणत्वसा. ध्यतावच्छेदकीमततादृशप्रतियोगित्वावच्छिन्नाधिकरणत्वद्वयाप्रसि. ध्या धूमाभावस्य प्रतिगिव्यधिकरणत्वविरहण तत्प्रतियोगिताया. स्तारशत्वा दतिव्याप्तेः नच द्वयत्वमप्रवेश्यन्तथा च साध्यतावच्छेद. कावच्छिन्नाधिकरणत्वत्वनिष्ठावच्छेदकताभिन्न प्रतियोगित्वावच्छिनाधिकरणत्वत्वनिष्ठावच्छेदकताभिन्नोभयत्वनिष्ठावच्छेदकताभिन्नावं. च्छेदकत्वानिरुपितप्रतियोगिताकाभावत्वनैवाभावो लक्षणघटकः एव. च धृमाभावप्रतियोगित्वावच्छिन्नाधिकरणत्वाभावस्यापि तादृशत्वे. न तस्य हेत्वधिकरणवृत्तित्वाळूमाभावोऽपि प्रतियोगियधिकरण एवेति वाच्यम् । घटत्वावच्छिन्नाप्रतियोगिकस्ववृत्तिवाच्यत्ववत्तासं. योगाभ्यतरसम्बन्धेन पटसाध्यकसद्धेतौ प्रतियोगिव्यधिकरणाभा "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 202