________________
* श्रीगणेशाय नमः * सिद्धान्तकल्पवल्ली
[ भाषानुवादसहिता] अङ्कुरितबोधमुद्रिकमपसव्योरूपरिस्थसव्यपदम् । वस्त्वेकमनुसरामो : वटभूरुहमूलवास्तव्यम् ॥ १॥
स्वाज्ञानेन विवर्तितत्रिभुवनाकारेण यः सर्वतः
स्वस्मै यः स्वयमेव चोपदिशति स्वं शिष्यगुर्वात्मना । स्वज्ञानेन च योऽद्वितीयसुखसबोधात्मना शिष्यते
तस्मै विस्मयनीयशक्तिनिधये कस्मैचिदस्मै नमः । सिद्धान्तलेशसंग्रहाख्यग्रन्थे वर्णितानां मतानां सुखेनाऽवधारणार्थ चिकीर्षितस्य सिद्धान्तकल्पवल्याख्यग्रन्थस्य निष्प्रत्यूहपरिपूरणाय कृतमिष्टदेवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नाति-अङ्कुरितेति । अङ्कुरिता सञ्जाताङ्कुरा स्फुरन्ती बोधमुद्रिका यस्य तत्तथोक्तम् , अपसव्यस्य दक्षिणस्य ऊरोरुपरि तिष्ठतीति उपरिस्थं सव्यं वामं पदं पादः यस्य तत्तथोक्तम् , एतेन
स्वाश्रित अज्ञानसे त्रिभुवनके आकार में विवर्तित होकर जो सम्पूर्ण संसारमें स्वयमेव गुरु, शिष्य आदि भावसे अपनेको ही अपने स्वरूपका उपदेश करते हैं और स्वज्ञानसे (स्वरूपानुभवसे ) [ अज्ञानके निवृत्त हो जानेपर ] अद्वितीय सुख और बोधरूपसे अवशिष्ट रहते हैं, ऐसे किसी विस्मयजनक शक्तिके भण्डारको मैं नमस्कार करता हूँ। ___ श्रीमान् अप्पय्यदीक्षितप्रणीत सिद्धान्तलेशसंग्रह नामक ग्रन्थमें जो जो मत वर्णित हैं, उन मतोंका सरलतासे ज्ञान होनेके लिए जिस सिद्धान्तकल्पवल्ली नामक लघु निबन्धके रचनेकी इच्छा है, उसकी निर्विघ्न समाप्तिके लिए किये गये इष्ट देवतानमस्काररूप मंगलाचरणको, शिष्योंको सिखानेके लिऐ, प्रन्थारम्भमें लिखते हैं'अङ्कुरित०' इत्यादिसे ।
जिनकी बोधमुद्रा (चिन्मुद्रा) प्रकटित है और दाहिनी जंघाके ऊपर जिन्होंने
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com