Book Title: Siddhant Kalpvalli
Author(s): Sadashivendra Saraswati
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 117
________________ ९२ सिद्धान्तकल्पवल्ली [अमुख्य अधिकारीके श्रवणका फल यावद्ब्रह्मज्ञानोदयमाचरितं पुनः पुनः श्रवणम् । नियमादृष्टं जनयत्यतो न दोष इति विवरणाचार्याः ॥ ११ ॥ कृच्छ्राशीतिफलोक्तेः श्रवणमपूर्व क्रमेण जनयित्वा । तद्वारा भाविफलं जनयेदिति केचिदभिदधति ॥ १२ ॥ श्रवणनियम विधिपक्षेऽपि ब्रह्मज्ञानोत्पत्तिपर्यन्तं पुनः पुनः क्रियमाणं श्रवणं नियमादृष्टं जनयति, न ततः प्राक् । अतस्तद्बलात् श्रवणस्य जन्मान्तरीयज्ञानफलकत्वं न विरुद्धमिति मतान्तरमाह--यावदिति ॥ ११ ॥ ' दिने दिने च वेदान्तश्रवणाद्भक्तिसंयुतात् । गुरुशुश्रूषया लब्धात् कृच्छ्राशी तिफलं लभेत् ॥' इति स्मृत्या श्रवणस्य कृच्छ्राशी तिफलोक्तेः प्रतिदिनमनुष्ठितं श्रवणमपूर्वद्वारा जन्मान्तरे ज्ञानं जनयतीति मतान्तरमाह - कृच्छ्रेति । यथाऽग्न्यर्थस्याऽप्याघानस्य पुरुषसंस्कारेषु परिगणनात् पुरुषार्थत्वम्, तथा दृष्टस्याऽपि श्रवणस्य दिने दिने चेत्यादिवचनबलाददृष्टार्थत्वमपि सम्भवतीति भावः ॥ १२ ॥ इस विषय में विवरणाचार्यका मत कहते हैं -- ' यावद्ब्रह्म ० ' इत्यादिसे । श्रवण नियमविधि है, यों माननेवालेके पक्षमें भी ब्रह्मज्ञानोत्पत्तिपर्यन्त पुनः पुनः क्रियमाण श्रवण नियमादृष्टको उत्पन्न करता है, उससे पहले नहीं करता, अतः इस नियमादृष्टके बलसे यदि श्रवण जन्मान्तर में ज्ञानरूप फल देनेवाला माना जाय, तो भी उसमें कोई विरोध नहीं होता ॥ ११ ॥ 'कृच्छ्राशीति०' इत्यादि । 'दिने दिने च वेदान्तश्रवणाद्भक्तिसंयुतात् । गुरुशुश्रूषया लब्धात् कृच्छ्राशीतिफलं लभेत् ॥' ( गुरुशुश्रूषा से प्राप्त भक्तियुक्त प्रतिदिन किये गये वेदान्तश्रवणसे अस्सी कृच्छ्रका फल होता है) इस स्मृतिवाक्यसे श्रवणका अस्सी कृच्छ्र फल कहा गया है; अतः प्रतिदिन अनुष्ठितश्रवण अपूर्व द्वारा जन्मान्तर में फल ( ज्ञान ) उत्पन्न करता है; ऐसा कई एक कहते हैं । जैसे अग्न्यर्थ आधानकी पुरुषके संस्कारों में गणना होने के कारण उसमें पुरुषार्थता भी है, वैसे ही यद्यपि श्रवण दृष्टफलक है, तथापि ' दिने दिने' इत्यादि वचनसे अदृष्टफलक भी हो सकता है ॥ १२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136