Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 23
________________ संवेगरंगशाला विगत मङ्गलाचरणम् संसारवने धर्मदुर्लभता आराधनाधिकारी स्वरूपम् रचनाप्रयोजनम् नगरीवर्णनम् महसेननृपवर्णनम् नृपक्रीडावर्णनम् पुरुषागमनम् नृपपश्चात्तापः पूर्वभववर्णनम् पुण्यपापस्वरूपचिन्तनम् महसेनं जातिस्मरणज्ञानस्य प्राप्तिः महसेननृपचिन्तनम् श्री वीरजिनागमनम् धर्मदेशना क्षमायाचना हितशिक्षावर्णनम् विषविकार वर्णनम् पुत्रानुशास्तिः देव्यंनुशास्तिः दीक्षा हेतुप्रयाणः दीक्षाग्रहणम्- प्रभुद्वारानुशास्तिः श्रीगौतम गणधर स्तुतिः श्रीगौतमधर्मोपदेशः आराधनास्वरूपम् सामान्य आराधना स्वरूपम् दर्शन सामान्याराधना चारित्रस्य सामान्याराधना सामान्यतपाराधना संक्षेपविशेषाराधना स्वरूपम् मधुनृपदुष्टान्तः सुकोशलनृप दृष्टान्तः विस्तृत आराधना स्वरूपम् चतुर्थः मूलद्वारनामानि मरुदेवा दृष्टान्तः मुनिमहसेनस्य पृच्छा क्षुल्लकमुनि दृष्टान्तः प्रथमः परिकर्मविहिद्वारेपन्द्रह प्रतिद्वारम् प्रथम अर्हद्वारवर्णनम् बदकचुल दृष्टान्तः वङ्कचुलनियमग्रहणम् नियमप्रतिपालनम् अनुक्रमणिका पृष्ठ विगत १ २ २ चिलातिपुत्र दृष्टान्तः आराधनाधिकारो वर्णनम् द्वितीय लिङ्गद्वारवर्णनम् ३ ३ मुहपत्त्यादिलिङ्गप्रयोजनम् ४ ४ ५ ७ ७ ६ १० ११ १२ १३ १४ १४ कुलवालकस्य दृष्टान्तः तृतीय शिक्षाद्वार स्वरूपम् सुरेन्द्रदत्तस्य दृष्टान्तः आसेवनशिक्षा स्वरूपम् ज्ञानक्रिया सापेक्ष उपादेयता आर्यमङगू आचार्य दृष्टान्तः अङ्गारमर्दकस्य दृष्टान्तः ग्रहण आसेवन शिक्षाभेदाः साधु - गृहस्थाभ्यो सामान्य आचारधर्मः गृहस्थस्य विशेषाराधना साधुविशेषाराधनाः चतुर्थ-विनयनामकद्वारम् श्री श्रेणिकनृप दृष्टान्तः स्तेनप्राप्तये अभयकथित जीर्ण श्रेष्ठिकन्याकथा १५ १६ १६ १७ कन्याकथायाः भावोपलम्भद्वारेण १७ स्तेनप्राणप्राप्तिः विद्यादानस्वीकारश्च १७ समाधि नामक पञ्चमद्वारवर्णनम् नमिराजर्षि दृष्टान्तः घष्टम् मनः अनुशास्तिद्वार १८ १८ वसुदत्त दृष्टान्तः अनियतविहारनामक सप्तमद्वारवर्णनम् १८ १६ दुर्गतानारी दृष्टान्तः अनियतविहारकरणे गुणाः १६ १६. श्रीसेलकसूरि दृष्टान्तः २० पृष्ठ ३४ ३४ ३५ ३५ ३६ ३८ ३६ ४१ ले ४७ ४८ ४६ ४२ ४२ चतुर्थः पुत्रप्रतिबोधकद्वारम् पंचम सुस्थितघटनाद्वारम् ४३ ४३ षष्टम् आलोचनाद्वारम् ४३. सप्तमम् आयुपरिज्ञानद्वारम् ४४ सात्मम् आयुः परिज्ञानद्वारे ४५ एकादशप्रतिद्वारवर्णनम् अनशन प्रतिपत्तिद्वारम् परिणामद्वारम् त्यागद्वारवर्णनम् ४६ ४६ सहस्रमल्ल दृष्टान्तः मरणविभक्तिद्वारम् जयसुंदर सोमदत्त दृष्टान्तः उदाविनृपः दृष्टान्तः ४६ ५२ ५७ ५८ ६० ६१ ६१ नृपस्यानियतविहार नामकाष्टमद्वारवर्णनम् ६२ वसतिदानस्यगुणाः ६४ ६६ विगत जिन भवन जिनबिम्ब २१ वसतिदाने ताराचन्द कुरुचन्द दृष्टान्तः २२ परिणाम नामक नवमद्वारम् ७१ २२ धर्मजागरिकाः इहभव - परभव हितचिन्तनम् ७१ २२ पुत्रशिक्षादापनम् ७२ २४ पुत्रस्याशिक्षणे दोषोपरि बज्रकेसरि दृष्टान्तः ७३ कालनिर्गमनद्वारम् २४ ७५ २५ एकादश पडिमावर्णनम् ७६ ७७ २७ मिथ्यात्वे अन्धपुत्रस्य दृष्टान्तः २८. साधारणद्रव्यविषयवर्णनम् ७८ साधारणद्रव्यव्ययविषये जिनपूजा आगमलेखन साधु-साध्वी स्वरूपम् साधारणद्रव्यव्ययविषये श्रावकश्राविका स्वरूपम् साधारणद्रव्यव्ययविषये पौषधशाला स्वरूपम् दर्शनकार्यस्वरूपम् अधिगतमरणद्वारम् सुन्दरीनन्ददृष्टान्तः श्रेणिद्वारम् स्वयम्भूदत्त दृष्टान्तः भावनाद्वारम् पुष्पचुल दृष्टन्तः आर्यमहागिरि दृष्टान्तः एडकाक्षनगरोत्पत्तिवर्णनम् दशार्णकूटस्य गजाग्रपदनामोत्पत्तिः संलेखनाद्वारम् गङ्गदत्तस्य दृष्टान्तः परगणसंक्रमनामक द्वितियद्वारम् प्रथम दिशाद्वारम् आचार्यस्य योग्यतावर्णनम् शिवभद्राचार्य दृष्टान्तः क्षामणाद्वारम् क्षमापनाद्वारम् नयशीलसूरि दृष्टान्तः अनुक्रमणिका पृष्ठ ७६ ७६ το το το ८१ ८२ ८२ ८३ ८४ ८६ ८६ ८७ ६४ ६४ ६५ ६६ ६७ ६७ €€ १०१ १०२ १०५ १०६ १०८ ११० ११० १११ ११२ ११२ - ११५ ११८ ११८ ११८ ११६ १२० १२० १२१ XII

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 308