Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
२४
प्रमेयरत्नमाला । अमूर्तीया अपि चेतनाशक्तेमदिरामदनकोद्रवादिभिरावरणोपपत्तेः । न चेन्द्रियस्य तैरावरणं, इन्द्रियाणामचेतनानामप्यनावृतप्रख्यत्वात् । स्मृत्यादिप्रतिबन्धायोगात् । नापि मनसस्तैरावरणमात्मव्यतिरेकेणापरस्य मनसो निषेत्स्य मानत्वात् । ततो नामूर्तस्यावरणाभावः । अतो नासिद्धं तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वम् । नापि विरुद्ध विपरीतनिश्चितावेनाभावात् । नाप्यनैकान्तिकं देशतः सामस्त्येन वा विपक्षेवृत्त्यभावात् । विपरीतार्थोपस्थापकप्रत्यक्षागमासम्भवान्नकालात्ययापदिष्टत्वम् । नापि सत्प्रतिपक्षं प्रतिपक्षसाधनस्यहेतोरभावात् । अथेदमस्त्येव विवादापन्नः पुरुषो नाशेषज्ञो वक्तृत्वात्पुरुषत्वात्पाण्यादिमत्वाच्च । रथ्यापुरुषवदिति । नैतचारु वक्तृत्वादेरसम्यग्धेतुत्वात् । वक्तृत्वं हि दृष्टेष्टविरुद्धार्थवक्तृत्वं तदविरुद्ववक्तृत्वं वक्तृत्वसामान्य वा गत्यन्तराभावात् । न तावत् प्रथमः पक्षः सिद्धसाध्यतानुषङ्गात् । नापि द्वितीयः पक्षः विरुद्धत्वात् । तदविरुद्धवक्तृत्वं हि ज्ञानातिशयमन्तरेण नोपपद्यत इति । वक्तृत्वसामान्यमपि विपक्षाविरुद्धत्वान्न प्रकृतसाध्यसाधनायालं, ज्ञानप्रकर्षे वक्तृत्वापकादर्शनात्प्रत्युत ज्ञानातिशयवतो वचनातिशयस्यैव सम्भवात् । एतेन पुरुषत्वमपि निरस्तं-पुरुषत्वं हि रागादिदोषदूषित, तदा सिद्धसाध्यता, तददूषितं तु विरुद्धं वैराग्यज्ञानादिगुणयुक्तपुरुषत्वस्याशेषज्ञत्वमन्तरेणायोगात् । पुरुषत्वसामान्यं तु सन्दिग्धविपक्षव्यावृत्तिकमिति सिद्ध सकलपदार्थसाक्षात्कारित्वं कस्यचित्पुरुषस्य । अतोऽनुमानादिति न प्रमाणपञ्चकाविषयत्वमशेषज्ञस्य ॥ अथास्मिन्ननुमानेऽर्हतः सर्ववित्तमनहतो वा? अनर्हतश्चेदर्हद्वाक्यप्रमाणं स्यात् । अर्हतश्चेत्सोऽपि न श्रुत्या सामर्थ्येन वाऽवगन्तुं पार्यते । स्वशक्त्या दृष्टान्तानुग्रहेण वा हेतोः पक्षान्तरेऽपि तुल्यवृत्तिवादिति । तदेतत्परेषां स्ववधाय कृत्योत्थापनं, एवंविधविशेषप्रश्नस्य सर्वज्ञ सामान्याभ्युपगमपूर्वकत्वात् । अन्यथा न कस्याप्यशेषज्ञत्वमित्येवं वक्तव्यम् ।

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92