Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
चतुर्थसमुद्देशः। स्यान्यत्र कल्पना युक्ता स्फटिकजपाकुसुमयोरिव नान्यथेति । एतेन तयोर्युग. पवृत्तलघुवृत्तेर्वा तदेकत्त्वाध्यवसाय इति निरस्तं तस्यापि कोशपानप्रत्येयत्त्वादिति । केन वा तयोरेकत्त्वाध्यवसायः ? न तावद्विकल्पेन, तस्य विकल्पवार्तानभिज्ञत्त्वात् । नाप्यनुभवेन, तस्य विकल्पागोचरत्त्वात् । न च तदुमयाविषयं तदेकत्त्वाध्यवसाये समर्थमतिप्रसङ्गात् । ततो न प्रत्यक्षबुद्धौ तथा विधविशेषावमासः । नाप्यनुमानबुद्धौ तदविनाभूतस्वभावकार्यलिङ्गामावादनुपलम्भोऽसिद्ध एव । अनुवृत्ताकारस्य स्थूलाकारस्य चोपलब्धेरुक्तत्वात् । यदपि परमाणूनामेकदेशेन सर्वात्मना वा सम्बन्धो नोपपद्यत इति तत्रानभ्युपगम एव परिहारः । स्निग्धरूक्षाणां सजातीयानां च यधिकगुणानां कथञ्चित्स्कन्धाकारपरिणामाःमकस्य सम्बन्धस्याभ्युपगमात् । यच्चावयविनि वृत्तिविकल्पादि बाधकमुक्तं तत्रावयविनो वृत्तिरेव यदि नोपपद्यते तदा न वर्तत इत्यमिधातव्यम् । नैकदेशादिविकल्पस्तस्य विशेषान्तरान्तरीयकत्वात् । तथा हि नैकदेशेन वर्तते नापि सर्वत्मनेत्युक्ते प्रकारान्तरेण वृत्तिरित्यभिहितं स्यात् । अन्यथा न वर्तत इत्येव वक्तव्यमिति विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानरूपत्वात् कथञ्चित्तादात्म्यरूपेण वृत्तिरित्यवसीयते। तत्र यथोक्तदोषाणामनवकाशाद्विरोधादिदोषश्चाग्रे प्रतिषेत्स्यत इति नेह प्रतन्यते । यच्चैकक्षणस्थायित्त्वे साधनं 'यो यद्भावं प्रतीत्याद्युक्तं, तदप्यसाधनमसिद्धादिदोषदुष्टत्वात् । तत्रान्यानपेक्षत्वं तावदसिद्ध घटाद्यभावस्य मुद्गरादिव्यापारान्वयव्यतिरेकानुविधायित्वात् तत्कारणत्वोपपत्तेः । कपालादिपर्यायान्तरभावो हि घटादेरभावस्तुच्छाभावस्य सकलप्रमाणगोचरातिक्रान्तत्वात् । किञ्च अभावो यदि स्वतन्त्रो भवेत्तदाऽन्यानपेक्षत्वं विशेषणं युक्तम् । न च सौगतमते सोऽस्तीति हेतुप्रयोगानवतार एव, अनैकान्तिकं चेदं शालिबीजस्य कोद्रवांकुरजननम्प्रति अन्यानपेक्षत्वेऽपि तज्जननस्वभावानियतत्वात् । तत्स्वभावत्त्वे सतीति विशेषणान्न दोष इति चेत्

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92