Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
३२
प्रमेयरत्नमाला। प्रतन्यते । यच्च परमब्रह्मविवर्त्तत्त्वमखिलभेदानामित्युक्तं । तत्राप्येकरूपेणान्वितत्वं हेतुरन्वेत्रन्वीयमानद्वयाविनामावित्वेन पुरुषाद्वैतं प्रतिबध्नातीति स्वेष्टविघातकारिवाद्विरुद्धः । अन्वितत्वमेकहेतुके घटादावनेकहेतुके स्तम्भकुम्भाम्भोरुहादावप्युपलभ्यत इत्यनैकान्तिकश्च । किमर्थं चेदं कार्यमसौ विदधाति ? अन्येन प्रयुक्तत्वात्, कृपावशात् क्रीडावशात्, स्वभावाद्वा ? अन्येन प्रयुक्तत्वे स्वातन्त्र्यहानिदैतप्रसङ्गश्च । कृपावशादिति नोत्तरम् । कृपायां दुःखिनामकारुणप्रसङ्गात् । परोपकारकरणनिष्ठत्वात्तस्याः सृष्टेः प्रागनुकम्पा विषयप्राणिनामभावाच्च न सा युज्यते । कृपापरस्य प्रलयविधानायोगाच्च । अदृष्टवशात्तद्विधाने स्वातन्त्र्यहानिः कृपापरस्य पीडाकारणादृष्टव्यपेक्षायोगाच्च । क्रीडावशात्प्रवृत्तौ न प्रभुत्वं क्रीडोपायव्यपक्षणाद्वालकवत् । क्रीडोपायस्य तत्साध्यस्य च युगपदुत्पत्तिप्रसङ्गश्च । सति समर्थे कारणे कार्यस्यावश्यम्भावात् । अन्यथा क्रमेणापि सा ततो न स्यात् । अथ स्वभावादसौजगन्निार्मिनोति यथाग्निर्दहति वायुयंतीति मतं, तदपि बालभाषितमेव पूर्वोक्तदोषानिवृत्तेः । तथाहि-क्रमवर्तिविवर्तजातमखिलमपि युगपदुत्पद्येत । अपेक्षणीयस्य सहकारिणोऽपि तत्साध्यत्वेन योगपद्यसम्मवात् उदाहरणवैषम्यं च । वन्ह्यादेः कादाचित्कस्वहेतुजनितस्य नियतशक्त्यात्मकत्वोपपत्तेरन्यत्र नित्यव्यापिसमर्थं कस्वभावकारणजन्यत्वेन देशकालप्रतिनियमस्य कार्ये दुरुपपादात् । तदेवं ब्रह्मणोऽसिद्धौ वेदानां तत्सुप्तप्रबुद्धावस्थात्वप्रतिपादनं परमपुरुषाख्यमहाभूतनिः श्वसिताभिधानं च गगनारविन्दमकरन्दव्यावर्णनवदनवधेयाविषयत्वादुपेक्षामर्हति । यच्चागमः प्रमाणं " सर्व वै खल्विदं ब्रह्मेत्यादि ” “ ऊर्णनाम इत्यादि " च तत्सर्वमुक्तविधिना अद्वैतविरोधीति नावकाशं लभते । न चापौरुषेयं आगमोऽस्तीत्यरोप्रापञ्चयिष्यते । तस्मान्न पुरुषोत्तमोऽपि विचारणां प्राञ्चति ॥

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92