Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
तृतीयसमुद्देशः। नोदगागरणिर्मुहूर्तात्माक्तत एव ॥ ८४ ॥ तत एव कृत्तिकोदयानुपलब्धेरेवेत्यर्थः । सहचरानुपलब्धिः प्राप्तकालत्याह
नास्त्यत्र समतलायामुन्नामो नामानुपलब्धेः॥ ८५॥ विरुद्धकार्याद्यनुपलब्धिर्विधौ सम्भवतीत्याचक्षाणस्तद्भेदास्त्रय एवेति तानेव प्रदर्शयितुमाह
विरुद्धानुपलब्धिर्विधौ धा । विरुद्धकार्यकारणस्वभावानुपलब्धिभेदात् ॥ ८६ ॥
विरुद्धकार्याद्यनुपलब्धिर्विधौ सम्भवतीति विरुद्धकार्यकारणस्वभावानुगलब्धिरिति । तत्र विरुद्धकार्यानुपलब्धिमाह
यथाऽस्मिन्पाणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेरित ॥ ८७ ॥ ___ व्याधिविशेषस्य हि विरुद्धस्तदभावस्तस्य कार्य निरामयचेष्टा तस्या अनुपलब्धिरिति । विरुद्ध कारणानुपलब्धिमाह -
अस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् ॥ ८८॥ दुःखविरोधि सुखं, तस्य कारणमिष्टसंयोगस्तदनुपलब्धिरिति । विरुद्धस्वभावानुपलब्धिमाह
अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः ॥ ८९ ॥ अनेकान्तात्मकाविरोधी नित्यायेकान्तः । न पुनस्तद्विषयविज्ञानम् । तस्य मिथ्याज्ञानरूपतयोपलम्भसम्भवात् । तस्य स्वरूपमवास्तवाकारस्तस्यानुपलब्धिः। ननु च व्यापकविरुद्धकार्यादीनां परम्परया विरोधिकार्यादिलिङ्गानां च बहुलमुपलम्भसम्भवात्तान्यपि किमिति नाचार्येरुदाहृतानीत्याशङ्कायामाह
परम्पस्या-सम्भाधनमात्रैवान्तर्भावनीयम् ॥ ९० ॥ अत्रैवैतेषु कादिवत्यः सरितस्पैम सामूनस्योपलक्षणार्थमुदाहरणद्वयं प्रदर्शयति-144

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92