Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 52
________________ प्रमेयस्त्नमाला। नोदगाद्भरणिमुहूर्तात्पूर्व पुष्योदयात् ॥ ७६॥ भरण्युदयविरुद्धो हि पुनर्वसूदयस्तदुत्तरचरः पुष्योदय इति । विरुद्धसहचरमाह नास्त्यत्र भित्तौ परभागाभावोऽग्भिागदर्शनादिति ॥७७॥ परभागाभावस्य विरुद्धस्तद्भावस्तत्सहचरोऽर्वाग्भाग इति । अविरुद्धानुपलब्धिभेदमाह अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभावव्यापककार्य कारणपूर्वोत्तरसहचरानुपलम्भभेदादिति ॥ ७८ ॥ स्वभावादिपदानां द्वन्द्वः तेषामनुपलम्भ इति पश्चाच्छष्टीतत्पुरुषः समासः । स्वभावानुपलम्भोदाहरणमाह नास्त्यत्र भूतले घटोऽनुपलब्धेः ॥ ७९ ॥ अत्र पिशाचपरमाण्वादिभिर्व्यभिचारपरिहारार्थमुपलब्धिलक्षणप्राप्तत्त्वे सतीति विशेषणमुन्नेयम् । व्यापकानुपलब्धिमाह नास्त्यत्र शिंशपा वृक्षानुपलब्धेः॥ ८॥ शिंशपात्वं हि वृक्षत्वेन व्याप्तम् । तदभावे तद्वयाप्यशिंशपाया अप्यभावः । कार्यानुपलब्धिमाह नास्त्यत्राप्रतिबद्धसामोऽग्निधूमानुपलब्धः ॥ ८१ ॥ अप्रतिबद्धसामर्थ्य हि कार्य प्रत्यनुपहतशक्तिकत्वमुच्यते । तदभावश्च कार्यानुपलम्भादिति । कारणानुपलब्धिमाह नास्त्यत्र धूमोऽननेः ॥ ८२ ॥ पूर्वचरनुपलब्धिमाहन भविष्यति मृहूर्तान्ते इकटं कृत्तिकोदयानुपलब्धेः ॥ ८३ ॥ उत्तरचरानुपलब्धिमाह

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92