Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 22
________________ कोडिसिलुद्धरणपव्वं - ४८ / २५ -५० तं वाइऊण लेहं, असेसवित्तन्तमुणियपरमत्थो । बहिणीसोगापुण्णो, रामस्स हिओज्जओ जाओ ॥३८॥ सयमेव वाणरवई, खेयरपरिवेढिओ विमाणत्थो । 'सीया गवेसयन्तो, कम्बुद्दीवं समणुपत्तो ॥ ३९॥ अवइण्णो च्चिय सहसा, दीवे पेच्छइ तर्हि रयणकेसी । गाढभउव्विग्गमणो, पुच्छइ किं दुक्खओ सि तुमं ? ॥४०॥ भाइ तओ रयणजडी, सीयाहरणुज्जयाउलमणेणं । अहयं तु छिन्नविज्जो, रक्खसवइणा कओ पडिओ ॥४१॥ उवलभिऊणमसेसं, वित्तन्तं कड़वरो रयणकेसी । निययविमाणारूढं, पउमसयासं तओ नेइ ॥४२॥ अवइण्णो रयणजडी, रामं नमिऊण तत्थ उवविट्ठो । साहेइ अपरिसेसं, सीयाहरणं जहावत्तं ॥४३॥ लङ्काहिवेण सामिय !, हरिया तुह गेहिणी अइबलेणं । जुज्झन्तो तीए कए, तेण कओ छिन्नविज्जो हं ॥४४॥ तं सुणिऊण हुवई, हरिसवसुब्भिन्नजणियरोमञ्चो । सयलं च अङ्गछिन्नं, देइ तओ रयणकेसिस्स ॥४५॥ नयरे सुरसंगीए, कुलोचिए परिवसामि तत्थाहं । नामेणं रयणजडी, तुज्झ य सरणं समल्लीणो ॥४६॥ रामो समस्यमणो, परिपुच्छ्इ खेयरा महं सिग्धं । साहेइ फुडं एत्तो, केदूरे सा पुरी लङ्का ॥४७॥ । ते एव भणियमेत्ता, अहोमुहा लज्जिया गया मोहं । कज्जे अणायरमणा, निरिक्खिया रामदेवेणं ॥४८॥ कत्तो अम्ह महाजस !, सत्ती लङ्काहिवं जिणेऊणं । सोयव्वएण निसुणसु को दोसो जइह अणुबन्धो ? ॥ ४९ ॥ अत्थि इहं लवणजले, रक्खसदीवो त्ति नाम विक्खाओ । सत्तेव जोयणसया, वित्थिण्णो तिगुणपरिवेढो ॥५०॥ तं वाचयित्वा लेखमशेषवृत्तान्तज्ञातपरमार्थः । भगिनीशोकापूर्णो रामस्य हितोद्यतो जातः ||३८|| स्वयमेव वानरपतिः खेचरपरिवेष्टितो विमानस्थः । सीतां गवेषयन्कम्बुद्वीपं समनुप्राप्तः ||३९|| अवतीर्ण एव सहसा द्वीपे पश्यति तत्र रत्नकेशिनम् । गाढभयोद्विग्नमनाः पृच्छति किं दुःखितोऽसि त्वम् ? ॥४०॥ भणति ततो रत्नजटी सीताहरणोद्यताकुलमनसा । अहं तु छिन्नविद्यो राक्षसपतिना कृतः पतितः ॥४१॥ उपलभ्याशेषं वृत्तान्तं कपिवरो रत्नकेशिनम् । निजविमानारूढं पद्मसकाशं ततो नयति ॥४२॥ अवतीर्णो रत्नजटी रामं नत्वा तत्रोपविष्टः । कथयत्यपरिशेषं सीताहरणं यथावृत्तम् ॥४३॥ लड्ङ्काधिपेन स्वामिन् ! हृता तव गृहिण्यतिबलेन । युध्यमानस्तस्याः कृते तेन कृतश्च्छिन्नविद्योऽहम् ॥४४॥ तच्छ्रुत्वा रघुपतिर्हर्षवशोद्भिन्नजनितरोमाञ्चः । सकलं चाङ्गछिन्नं ददाति ततो रत्नकेशिनः ॥४५॥ नगरे सुरसंगीते कुलोचिते परिवसामि तत्राहम् । नाम्ना रत्नजटी तव च शरणं समालीनः ॥४६॥ रामः समुत्सुकमनाः परिपृच्छति खेचरा मम शीघ्रम् । कथयत स्फुटमितः कियद्दुरे सा पुरी लड्का ॥४७॥ त एवं भणितमात्रा अधोमुखा लज्जिता गता मोहम् । कार्येऽनादरमनसो निरीक्षिता रामदेवेन ॥४८॥ कुतोऽस्माकं महायशः ! शक्ति र्लङ्काधिपं जेतुम् । श्रोतव्येन निश्रुणु को दोषो यदीहानुबन्धः ? ॥ ४९ ॥ अस्तीह लवणजले राक्षसद्वीप इति नाम विख्यातः । सप्तै र्योजनशतानि विस्तीर्णस्त्रिगुणपरिवेष्टः ॥५०॥ १. सीयं - प्रत्य० । Jain Education International For Personal & Private Use Only ३९३. www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202