Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 152
________________ मयवक्खाणपव्वं - ७७ / ५२-७९ पुव्वं काऊण बहुं, पावं मयदाणवो वि मुणिवसभो । तवचरणपभावेणं, जाओ बहुलद्धिसंपन्नो ॥६६॥ एयन्तरम्मि राया, पुच्छ्इ गणनायगं पणमिऊणं । तह सो मओ महाजस !, जाओ च्चिय लद्धिसंपन्नो ॥६७॥ अन्नं पि सुणसु सामिय!, जा हवइ पइव्वया इहं नारी । सा सीलसंजमरया, साहसु कवणं गई लहइ ॥ ६८ ॥ तो भइ इन्दभूई, जा दढसीला पइव्वया महिला । सीयाए हवइ सरिसी, सा सग्गं लहइ सुकयथा ॥६९॥ जह तुरयरहवराणं, पत्थरलोहाण पायवाणं च । हवइ विसेसो नरवइ !, तहेव पुरिसाण महिलाणं ॥७०॥ एसो मणमत्तगओ, उद्दामो विसयलोलुओ चण्डो । नाणङ्कुसेण धरिओ, नरेण दढसत्तिजुत्तेणं ॥७१॥ निसुणेहि ताव सेणिय !, सीलविणासं पराभिमाणेणं । जायं चिय महिलाए, तं तुज्झ कमि फुडवियडं ॥७२॥ जड़या आसि जणवओ, काले बहुरोगपीडिओ सव्वो । धन्नग्गामाउ तया, नट्टो विप्पो सह पियाए ॥७३॥ सो अग्लो अडवणा, सा महिला माणिणी महापावा । चत्ता य महारण्णे, विप्पेणं माणदोसेणं ॥७४॥ दिट्ठा य कररुहेणं, नरवइणा अत्तणो कया भज्जा । पुप्फावइण्णनयरे, अच्छइ सोक्खं अणुहवन्ती ॥७५॥ अह अन्नया कयाई, लद्धपसायाए तीए सो राया । चलणेण उत्तिमङ्गे, पहओ रइकेलिसमयम्मि ॥७६॥ अत्थाणम्मि निविट्टो, पुच्छ्इ राया बहुस्सुए सव्वे । पाएण जो नरिन्दं, हणइ सिरे तस्स को दण्डो ॥७७॥ तो पण्डिया पवुत्ता, नरवड़ ! सो तस्स छिज्जए पाओ । हेमङ्केण निरुद्धा, विप्पेणं जंपमाणा ते ॥७८॥ म भइ निवं, तस्स उ पायस्स कीरए पूया । भज्जाए वल्लभाए, तम्हा कोवं परिच्चयसु ॥७९॥ पूर्वं कृत्वा बहु पापं मयदानवोऽपि मुनिवृषभः । तपश्चरणप्रभावेन जातो बहुलब्धिसंपन्नः ॥६६॥ एतदन्तरे राजा पृच्छति गणनायकं प्रणम्य । कथं स मयो महायशः ! जात एव लब्धिसंपन्नः ॥६७॥ अन्यदपि श्रुणु स्वामिन् ! या भवति पतिव्रतेह नारी । सा शीलसंयमरता कथय कां गतिं लभते ॥६८॥ तदा भणतीन्द्रभूति र्या दृढशीला पतिव्रता महिला । सीताया र्भवति सदृशी सा स्वर्ग लभते सुकृतार्था ॥६९॥ यथा तुरगरथवराणां प्रस्तरलोहानां पादपानां च । भवति विशेषो नरपते । तथैव पुरुषाणां महिलाणाम् ॥७०॥ एष मनोमत्तगज उद्दामो विषयलोलुपश्चण्डः । ज्ञानाङ्कुशेन धृतो नरेण दृढशक्तियुक्तेन ॥७१॥ I I निश्रुणु तावच्छ्रेणिक ! शीलविनाशं पराभिमानेन । जातमेव महिलायास्तत्तव कथयामि स्फुटविकटम् ॥७२॥ यदाऽऽसीज्जनपदः काले बहुरोगपीडितः सर्वः । धन्यग्रामात्तदा नष्टो विप्रः सह प्रियया ॥७३॥ सोऽग्निः कुलटासा महिला मानिनी महापापा । त्यक्ता च महारण्ये विप्रेण मानदोषेण ॥७४॥ दृष्टा च कररुहेण नरपतिनाऽऽत्मनः कृता भार्या । पुष्पावकीर्णनगरे आस्ते सुखमनुभवन्ती ॥७५॥ अथान्दा कदाचिल्लब्धप्रसादया तया स राजा । चरणेनोत्तमागे प्रहतो रतिक्रीडासमये ॥७६॥ आस्थाने निविष्टः पृच्छति राजा बहुश्रुतान्सर्वान् । पादेन यो नरेन्द्रं हन्ति शिरसि तस्य को दण्डः ||७७|| तदा पण्डिताः प्रोक्ता नरपते ! स तस्य छिद्यते पादः । हेमांकेन निरुद्धा विप्रेण जल्पन्तस्ते ॥७८॥ हेमाड्गो भणति नृपं तस्य तु पादस्य क्रियते पूजा । भार्याया वल्लभायास्तस्मात्कोपं परित्यज ॥७९॥ Jain Education International For Personal & Private Use Only ५२३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202