Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
७९. राम-लक्खणसमागमपव्वं |
अह सोलसमे दियहे, कओवयारा पभायसमयम्मि । राहव-सोमित्ति-सिया पुप्फविमाणं समारूढा ॥१॥ सव्वे वि खेयरभडा, विमाण-रह-गय-तुरङ्गमारूढा । रामेण समं चलिया, साएयपुरी नहयलेणं ॥२॥ पउमङ्कसन्निविट्ठा, पुच्छड़ सीया पई अइमहन्तं । जम्बुद्दीवस्स ठियं, मज्झे किं दीसई एयं ॥३॥ पउमेण पिया भणिया, एत्थ जिणा सुरवरेसु अहिसित्ता । मेरू नाम नगवरो, बहुरयणजलन्तसिहरोहो ॥४॥ जलहरपब्भारनिभं, नाणाविहरुक्खकुसुमफलपउरं । एयं दण्डारण्णं, जत्थ तुमं अवहिया भद्दे ! ॥५॥ एसा वि य कण्णरवा, महानई विमलसलिलकल्लोला । जीसे तडम्मि साहू, सुन्दरि ! पडिलाहिया य तुमे ॥६॥ एसो दीसइ सुन्दरि !, वंसइरी जत्थ मुणिवरिन्दाणं । कुल-देसभूसणाणं, केवलनाणं समुप्पन्नं ॥७॥ भवणुज्जाणसमिद्धं, एयं तं कुब्बरं पिए ! नयरं । इह वसइ वालिखिल्लो, जणओ कल्लाणमालाए ॥८॥ एयं पि पेच्छ भद्दे !, दसण्णनयरं जहिं कुलिसयन्नो । राया अणन्नदिट्ठी, रूववतिपिया परिव्वसइ ॥९॥ तत्तो वि वइक्वन्ता, भणइ पियं जणयनन्दिणी एसा । दीसइ पुरी पहाणा, कवणा सुरनयरिसंठाणा ॥१०॥ भणिया य राहवेणं, सुन्दरि ! एसा महं हिययइट्ठा । विज्जाहरकयभूसा, साएयपुरी मणभिरामा ॥११॥
७९. रामलक्ष्मणसमागमपर्वम्
अथ षोडशे दिवसे कृतोपचाराः प्रभातसमये । राधव-सौमित्रि-सीताः पुष्पकविमानं समारूढाः ॥१॥ सर्वेऽपि खेचरभटा विमानरथगजतुरङ्गमारुढाः । रामेण समं चलिताः साकेतपुर्रि नभस्तलेन ॥२॥ पद्माकसन्निविष्टा पृच्छति सीता पतिमतिमहत् । जम्बूद्वीपस्य स्थितं मध्ये किं दृश्यत एतत् ॥३॥ पद्मेन प्रिया भणिताऽत्र जिनाः सुरवरैरभिसिक्ताः । मेरु नाम नगवरो बहुरत्नज्वलच्छिखरौघः ॥४॥ जलधरप्राग्भारनिभं नानाविधवृक्षकुसुमफलप्रचूरम् । एतद्दण्डारण्यं यत्र त्वमपहृता भद्रे ! ॥५॥ एषाऽपि च कर्णरवा महानदी विमलसलिलकल्लोला । यस्यास्तटे साधवः सुन्दरि ! प्रतिलाभिताश्च त्वया ॥६॥ एष दृश्यते सुन्दरि ! वंशगिरि यंत्र मुनिवरेन्द्राणाम् । कुल-देशभूषणानां केवलज्ञानं समुत्पन्नम् ।।७।। भवनोद्यानसमृद्धमेतत्तत्कुर्बरं प्रिये ! नगरम् । इह वसति वालिखिल्यो जनकः कल्याणमालायाः ।।८॥ एतदपि पश्य भद्रे ! दशकर्णनगरं यत्र कुलिशकर्णः । राजाऽनन्यदृष्टी रूपवतीपिता परिवसति ॥९॥ ततोऽपि व्यतिक्रान्ता भणति प्रियं जनकनन्दिनी एषा । दृश्यते पुरी प्रधाना का सुरनगरी संस्थाना ॥१०॥ भणिता च राधवेन सुन्दरि ! एषा मम हृदयेष्ठा । विद्याधरकृतभूषा साकेतपुरी मनोभिरामा ॥११॥
१. दिवसे-प्रत्य० । २. ०त्तिभडा पु०-प्रत्य० । त्तिसुया पु०-मु० । ३. ०वरेहिं अहिं०-प्रत्य० । ४. एयं पिच्छसु भद्दे !-प्रत्य० । ५. रूववइपिया-मु० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202