Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 163
________________ ५३४ पउमचरियं एवं ते पउमाई, पेच्छिज्जन्ता य नायरजणेणं । संपत्ता रायघरं, लुलियचलुच्चलणधयसोहं ॥२५॥ सा पेच्छिऊण पुत्ते, घराउ अवराइया समोइण्णा। अह केक्कई वि देवी, सोमित्ती केगया चेव ॥२६॥ अन्नं भवन्तरं पिव, पत्ताओ पुत्तदरिसणे ताओ । बहुमङ्गलुज्जयाओ, ठियाउ ताणं समासन्ने ॥२७॥ आलोइऊण ताओ, अवइण्णा पुप्फयाउ तूरन्ता । सयलपरिवारसहिया, अह ते जणणीओ पणमन्ति ॥२८॥ सुयदरिणुस्सुगाहिं, ताहि वि आसासिया सिणेहेणं । परिचुम्बिया य सीसे, पुणो पुणो राम-सोमित्ती ॥२९॥ पण्हुयपओहराओ, जायाओ पुत्तसंगमे ताओ । पुलइयरोमञ्चीओ, तोसेण य वीरजणणीओ ॥३०॥ दिन्नासणोवविट्ठा, समयं जणणीहि राम-सोमित्ती । नाणाकहासु सत्ता, चिट्ठन्ति तहिं परमतुट्ठा ॥३१॥ जं सुविऊण विउज्झई, जं च पउत्थस्स दरिसणं होई ।जं मुच्छिओ वि जीवइ, किं न हुअच्छेरयं एयं ॥३२॥ चिरपवसिओ वि दीसइ, चिरपडिलग्गो वि निव्वुई कुणइ। बन्धमगओ वि मुच्चइ, सय त्ति झीणा कहा लोए ॥३३॥ एक्को वि कओ नियमो, पवइ अच्चब्भुयं महासुरलच्छि। तम्हा करेह विमलं, धम्मं तित्थंकराण सिवसुहफलयं ॥३४॥ ॥ इइ पउमचरिए राम-लक्खणसमागमविहाणं नाम एगूणासीयं पव्वं समत्तं ॥ एवं ते पद्मादयः प्रेक्ष्यमाणाश्च नागरजनेन । संप्राप्ता राजगृह लोलितचलच्चलनध्वजशोभम् ।।२५।। सा दृष्ट्वा पुत्रान्गृहादपराजिता समवतीर्णा । अथ कैकय्यपि देवी सोमित्री केकया एव ।।२६।। अन्यं भवान्तरमिव प्राप्ताः पुत्रदर्शने ताः । बहुमङ्गलोद्यताः स्थितास्तेषां समासन्ने ॥२७॥ अवलोक्य ता अवतीर्णाः पुष्पकात्त्वरमाणाः । सकलपरिवार सहिता अथ ते जननीः प्रणमन्ति ॥२८॥ सुतदर्शनोत्सुकाभिस्ताभिरप्याश्वासिताः स्नेहेन । परिचुम्बिताश्च शीर्षे पुनः पुना राम-सौमित्री ॥२९॥ प्रश्नुतपयोधरा जाताः पुत्रसंगमे ताः । पुलकितरोमाञ्च्यस्तोषेण च वीरजनन्यः ॥३०॥ दत्ताऽऽसनोपविष्टाः समकं जननिभी रामसौमित्री । नाना कथासु सक्तास्तिष्ठन्ति तत्र परमतुष्टाः ॥३१॥ यत्सुप्त्वा विबुध्यति यच्च प्रवसितस्य दर्शनं भवति । यन्मूच्छितोऽपि जीवति किं न खल्वाश्चर्यमेतत् ॥३२॥ चिरप्रवसितोऽपि दृश्यते चिरप्रतिलग्नोऽपि निवृत्तिं करोति । बन्धनगतोऽपि मुञ्चति सदैति क्षीणा कथा लोके ॥३३॥ एकोऽपि कृतो नियमः प्राप्नोत्यत्यद्भूतां महासुरलक्ष्मीम् । तस्मात्कुरुत विमलं धर्मं तीर्थकराणां शिवसुखफलदम् ॥३४॥ ॥इति पद्मचरिते राम-लक्ष्मणसमागमविधानं नामैकोनाऽशीतितमं पर्वं समाप्तम् ॥ १. अह कोसल्ला देवी-प्रत्य० । २. सणा णिविट्ठा-प्रत्य० । ३. सुणिऊण-प्रत्य० । ४. हवइ-प्रत्य० । ५. नास्तीयं गाथा प्रत्यन्तरयोः । ६.०णमायाहिं समा० मु०। Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202