Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 166
________________ भुवणालंकारहत्थिसंखोभणपव्वं-८०/१२-३७ ५३७ धन्ना हु तायमाई, जे सव्वे उज्झिऊण रज्जाइं। उससिरिदेसियत्थं, सुगइपहं ते समोइण्णा ॥२५॥ धण्णा ते बालमुणी, बालत्तणयम्मि गहियसामण्णा । न य नाओ पेम्मरसो, सज्झाए वावडमणेहिं ॥२६॥ भरहाइमहापुरिसा, धन्ना ते जे सिरिं पयहिऊणं । निग्गन्था पव्वइया, पत्ता सिवसासयं सोक्ख ॥२७॥ तरुणत्तणम्मि धम्मं, जइ हं न करेमि सिद्धिसुहगमणं । गहिओ जराए पच्छा, डज्झिस्सं सोगअग्गीणं ॥२८॥ गलगण्डसमाणेसुं, सरीरछीरन्तरावहन्तेसु । थणफोडएसु का वि हु, हवइ रई, मंसपिण्डेसु ? ॥२९॥ तम्बोलरसालिद्धे, भरिए च्चिय दन्तकीडयाण मुहे । केरिसिया हवइ रई, चुम्बिज्जन्ते अहरचम्मे ? ॥३०॥ अन्तो कयारभरिए, बाहिरमटे सभावदुग्गन्धे को नाम करेज्ज रई, जुवइसरीरे नरो मूढो ? ॥३१॥ संगीयए य रुण्णे, नत्थि विसलेसो बुहेहिं निट्ठिो । उम्मत्तयसमसरिसे, को व गुणो नच्चियव्वम्मि ? ॥३२॥ सुरभोगेसुन तित्तो, जीवो पवरे विमाणवासम्मि । सो किह अवियण्हमणो, माणुसभोगेसु तिप्पिहिड् ॥३३॥ भरहस्स एव दियहा, बहवो वच्चन्ति चिन्तयन्तस्स । बलविरियसमत्थस्स वि, सीहस्स व पञ्जरत्थस्स ॥३४॥ एवं संविग्गमणो, भरहो चिय कइगईए परिमुणिउं। भणिऊण समाढत्तो, पउमो महुरेहिं वयणेहिं ॥३५॥ अम्ह पियरेण जो वि हु, भरह ! तुमं ठाविओ महारज्जे । तं भुञ्जसु निस्सेसं, वसुहं तिसमुद्दपेरन्तं ॥३६॥ एवं सुदरिसणं तुह, वसे य विज्जाहराहिवा सव्वे । अहयं धरेमि छत्तं, मन्ती वि य लक्खणो निययं ॥३७॥ धन्या खलु तातादयो ये सर्वे त्यक्त्वा राज्यादीन् । श्रीऋषभदेशितार्थं सुगतिपथं ते समवतीर्णाः ॥२५।। धन्यास्ते बालमुनयो बालत्वे गृहीतश्रामण्याः । न च ज्ञातः प्रेमरस: स्वाध्याये व्यापृतमनसैः ॥२६॥ भरतादिमहापुरुषा धन्यास्ते ये श्रियं प्रहाय । निर्ग्रन्थाः प्रव्रजिताः प्राप्ताः शिवशाश्वतं सुखम् ॥२७॥ तरुणत्वे धर्मं यद्यहं न करोमि सिद्धिसुखगमनम् । गृहीतो जरया पश्चाद्धक्ष्यामि शोकाग्निना ॥२८॥ गलगण्डसमानैः शरीरक्षीरान्तरावहद्भिः । स्तनस्फोटैः काऽपि खलु भवति रति सिपिण्डै: ? ॥२९॥ ताम्बुलरसालिद्धे भृत एव दन्तकीटकानां मुखे । कीदृशा भवति रतिश्चुम्बितेऽधरचर्मणी ॥३०॥ अन्तः कयारभृते बाह्यमृष्टे स्वभावदुर्गन्धे । को नाम कुर्यादतिं युवतिशरीरे नरो मूढः ॥३१॥ संगीतके च रुदने नास्ति विशेषो बुधै निर्दिष्टः । उन्मत्तसदृशे को वा गुणो नर्तितव्ये ॥३२॥ सुरभोगै न तृप्तो जीवः प्रवरे विमानवासे । स कथमवितृष्णमना मनुष्यभोगैस्तर्पिस्यति ॥३३॥ भरतस्यैवं बहवो दिवसा व्रजन्ति चिन्तयतः । बलवीर्यसमर्थस्यापि सींहस्येव पिञ्जरस्थस्य ॥३४॥ एवं संविग्नमनसं भरतं एवं कैकेय्या परिज्ञाय । भणितुं समारब्धः पद्मो मधुरै र्वचनैः ॥३५॥ अस्मत्पित्रा योऽपि हु भरत ! त्वं स्थापितो महाराज्ये । तेन भुङ्ग्धि निःशेषां वसुधां त्रिसमुद्रपर्यन्ताम् ॥३६॥ एतत्सुदर्शनं तव वशे च विद्याधराधिपाः सर्वे । अहं धारयामि छत्रं मन्त्र्यपि च लक्ष्मणो निजकम् ॥३७॥ १.०न्तहावह०-प्रत्य० । २. सलित्ते-मु० । ३. को णु गु०-मु०। ४. जीवो सुरवरविमा०-प्रत्य० ।५. कह-प्रत्य० । ६. केगईए-प्रत्य० । पउम. भा-३/२० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202