Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
महुराउवसग्गविहाणपव्वं-८७/१-२० एव भणिओ पयट्टो, चमरो महुरापुरि समणुपत्तो । पेच्छइ महूसवं सो, कीलन्तं जणवयं सव्वं ॥१२॥ चिन्तेऊण पवत्तो, अकयग्यो जणवओ इमो पावो । जो निययसामिमरणे, रमइ खलो सोगपरिमुक्को ॥१३॥ अच्छउ ताव रिवू सो, जेण महं घाइओ इहं मित्तो । नयरं देसेण समं, सव्वं पि इओ खयं नेमि ॥१४॥ निज्झाइऊण एवं, कोहाणलदीविओ चमरराया ।लोगस्स तक्खणं चिय, उवसग्गं दूसहं कुणइ ॥१५॥ जो जत्थ सन्निविट्ठो, सुइओ वा परियणेण सह मणुओ। तो तत्थ मओ सव्वो, नयरे देसे य रोगेणं ॥१६॥ दट्ठण य उवसग्गं, ताहे कुलदेवयाए सत्तुग्यो। पडिचोइओ य वच्चइ, साएयं साहणसमग्गो ॥१७॥ रिवुजयलद्धाइसयं, सत्तुग्धं पेच्छिऊण पउमाभो । लच्छीहरेण समयं, अहियं अहिणन्दिओ तुट्ठो ॥१८॥ जणणी वि य परितुट्ठा, पुत्तं दट्ठण जिणवरिन्दाणं । कञ्चणकलसेहि तओ, ण्हवणेण समं कुणइ पूयं ॥१९॥
एव नरा सुकएण भयाई, नित्थरयन्ति जला-ऽणिलमाई।
तेण इमं विमलं जिणधम्म, गेण्हह संजमसुट्ठियभावा ॥२०॥ ॥ इइ पउमचरिए महुराउवसग्गविहाणं नाम सत्तासीयं पव्वं समत्तं ॥
एवं भणितः प्रवृत्तश्चमरो मथुरापुरि समनुप्राप्तः । पश्यति महोत्सवं स क्रीडन्तं जनपदं सर्वम् ॥१२॥ चिन्तयितुं प्रवृत्तोऽकृतघ्नो जनपदोऽयं पापः । यो निजस्वामिमरणे रमते खलः शोकपरिमुक्तः ॥१३।। अस्त तावद्रिपः स येन मम घातित इह मित्रम । नगरं देशेन समं सर्वमपीत: क्षयं नयामि ॥१४॥ निायैवं क्रोधानलदीपितश्चमरराजा । लोकस्य तत्क्षणमेवोपसर्गं दु:षहं करोति ॥१५॥ यो यत्र सनिविष्ट: सुप्तो वा परिजनेन सह मनुष्यः । स तत्र मृतः सर्व नगरे देशे च रोगेण ॥१६॥ दृष्टवा चोपसर्गं तदा कुलदेवतया शत्रुघ्नः । प्रतिचोदितश्च गच्छति साकेतं साधनसमग्रः ॥१७॥ रिपुजयलब्धातिशयं शत्रुघ्नं दृष्ट्वा पद्माभः । लक्ष्मीधरेण समकमधिकमभिनन्दितस्तुष्ट ॥१८॥ जनन्यपि च परितुष्य पुत्रं दृष्ट्वा जिनवरेन्द्राणाम् । कञ्चनकलशैस्ततः स्नपनेन समं करोति पूजाम् ॥१९॥
एवं नराः सुकृतेन भयानि निस्तरन्ति जलाऽनिलादिनि ।
तेनेमं विमलं जिनधर्मं गृह्णीत संयमसुस्थितभावाः ।।२०।। ॥इति पद्मचरिते मथुरोपसर्गविधानं नाम सप्ताशीतितमं पर्वं समाप्तम् ॥
१. सहिओ-मु० । २. पडिवोहिओ-मु० । ३. आणंदिओ-प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202