Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 167
________________ ५३८ पउमचरियं होइ तुहं सत्तुहणो, चामरधारो भडा य सन्निहिया । बन्धव करेहि रज्जं, चिरकालं जाइओ सि मया ॥३८॥ जिणिऊण रक्खसवइं इहागओ दरिसणुस्सुओ तुझं ।अम्हेहि समं भोगे, भोत्तूणं पव्वइज्जासु ॥३९॥ एव भणन्तं पउमं, भरहो पडिभणइ ताव निसुणेहि । इच्छामि देव ! मोत्तुं, बहुदुक्खकरिं नरिन्दसिरिं ॥४०॥ एव भणियं सुणेउं, अंसुजलाउण्णलोयणा सुहडा । जंपन्ति विम्हियमणा, देव निसामेह वयणऽम्हं ॥४१॥ तायस्स कुणसु वयणं, पालसु लोयं सुहं अणुहवन्तो । पच्छा तुमं महाजस!, गिण्हेज्जसु जिणमए दिक्खं ॥४२॥ भणइ भरहो नरिन्दो, पिउवयणं पालियं जहावत्तं । परिवालिओ य लोगो, भोगविही माणिया सव्वा ॥४३॥ दिन्नं च महादाणं, साहुजणो तप्पिओ जहिच्छाए । ताएण ववसियं जं, कम्मं तमहं पि ववसामि ॥४४॥ अणुमन्नह मे सिग्धं, विग्धं मा कुणह जाइया तुब्भे । कज्जं सलाहणिज्जं, जह तह वि नरेण कायव्वं ॥४५॥ नन्दाइणो नरिन्दा, बहवो अणियत्तविसयपेम्मा य । बन्धवनेहविनडिया, कालेण अहोगई पत्ता ॥४६॥ जह इन्धणेण अग्गी, न य तिप्पइ सागरो नइसएसु । तह जीवो वि न तिप्पइ, महएसु वि कामभोगेसु ॥४७॥ एव भणिऊण भरहो, समुट्ठिओ आसणाउ वच्चन्तो । लच्छीहरेण रुद्धो, गरुयसिणेहं वहन्तेणं ॥४८॥ जाव य तस्सुवएस, देइ च्चिय लक्खणो इनिमित्तं । ताव य पउमाणाए, समागयाओ पणइणीओ ॥४९॥ एयन्तरम्मि सीया, तह य विसल्ला सुभा य भाणुमई । इन्दुमई रयणमई, लच्छी कन्ता गुणमई य ॥५०॥ भवति तव शत्रुघ्नश्चामरधरो भटाश्च संनिहिताः । बन्धवः कुरु राज्यं चिरकालं याचितोऽसि मया ॥३८॥ जित्वा राक्षसपतिमिहागतो दर्शनोत्सुकस्तव । अस्माभिः समं भोगान्भुक्त्वा प्रवर्जिष्यषि ॥३९॥ एवं भणन्तं पद्म भरतः प्रतिभणति तावन्निश्रुणु । इच्छामि देव ! मोक्तुं बहुदु:खकरी नरेन्द्रश्रीम् ॥४०॥ एवं भणितं श्रुत्वाऽश्रुजालापूर्णलोचनाः सुभटाः । जल्पन्ति विस्मितमनसो देव ! निश्रुणुत वचनमस्माकम् ।।४।। तातस्य कुरु वचनं पालय लोकं सुखमनुभवन् । पश्चात्वं महायशः ! ग्रहिष्यसि जिनमते दीक्षाम् ॥४२॥ भणति भरतो नरेन्द्र ! पितृवचनं पालितं यथावृत्तम् । परिपालितश्च लोको भोगविधयो मानिताः सर्वाः ॥४३॥ दत्तं च महादानं साधुजनस्तर्पितो यथेच्छया । तातेन व्यवसितं यत् कर्म तदहमपि व्यवसामि ॥४४॥ अनुमन्यत मां शीघ्रं विघ्नं मा कुरुत याचिता यूयम् । कार्यं श्लाघनीयं यथा तथापि नरेण कर्तव्यम् ॥४५॥ नन्दादयो नरेन्द्र ! बहवोऽनिर्वृत्तविषयप्रेमाणश्च । बन्धवस्नेहनटिता: कालेनाधोगति प्राप्ताः ॥४६॥ यथेन्धनेनाग्नि न च तृप्यति सागरो नदीशतैः । तथा जीवोऽपि न तृप्यति महद्भिरपि कामभोगैः ॥४७॥ एवं भणित्वा भरतः समुत्थित आसनाव्रजन् । लक्ष्मीधरेण रुद्धो गुरुकस्नेहं वहता ॥४८॥ यावच्च तस्मा उपदेशं ददात्येव लक्ष्मणो रतिनिमित्तम् । तावच्च पद्माज्ञया समागताः प्रणयिन्यः ॥४९।। एतदन्तरे सीता तथा च विशल्या शुभा च भानुमती । इन्दुमती रत्नमती लक्ष्मीः कान्ता गुणमती च ॥५०॥ १. करेह-प्रत्य० । २. निसामेहि-प्रत्य० । ३. सु वसुहं सु०-प्रत्य० । ४. ०यणं जं जहा य आणत्तं । परि०-प्रत्य० । ५. सिग्धं, मा कुणह विलंबणं महं तुब्भे-प्रत्य० । ६. ०यपिम्माओ-प्रत्य० । ०यपेम्माओ-प्रत्य० । ७. य तप्पइ जलनिही नइ०-प्रत्य० । Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202