Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
५३९
भुवणालंकारहत्थिसंखोभणपव्वं-८०/३८-६३ नलकुव्वरी कुबेरी, बन्धुमई, चन्दणा सुभद्दा य । सुमणसुया कमलमई, नन्दा कल्लाणमाला य ॥५१॥ तह चेव चन्दकन्ता, सिरिकन्ता गुणमई गुणसमुद्दा । पउमावइमाईओ, उज्जुवई एवमाईओ ॥५२॥ मणनयणहारिणीओ, सव्वालंकारभूसियङ्गीओ । परिवेढिऊण भरहं, ठियाओ हत्थि व्व करिणीओ ॥५३॥ तं भणइ जणयतणया, देवर ! अम्हं करेहि वयणमिणं । कीलसु जलमज्जणयं, सहिओ य इमासु जुवईसु ॥५४॥ सो एव भणियमेत्तो, भरहो वियलियसिणेहसंबन्धो । दक्खिण्णेण महप्पा, अण्णिच्छइ पयणुमेत्तेणं ॥५५॥ भरहस्स महिलियाओ, ताव तहिं उवगयाउ सव्वाओ । अवइण्णाउ सरवरं, दइएण समं पहट्ठाओ ॥५६॥ निद्धेसु सुयन्धेसु य, उव्वट्टणएसु विविहवण्णेसु । उव्वट्टिओ महप्पा, हाओ जुवईहि समसहिओ ॥५७॥ उत्तिण्णो य सराओ, जिणवरपूयं च भावओ काउं। नाणाभरणेसु तओ, विभूसिओ, पणइणिसमग्गो ॥५८॥ कीलणईविरत्तो, भरहो तच्चत्थदिट्ठसब्भाओ । वरजुवईहि परिमिओ, सो परमुव्वेयमुव्वहइ ॥५९॥ एयन्तरम्मि जो सो, हत्थी तेलोक्कमण्डणो नामं । खुहिओ आलाणखम्भं, भन्तुं सालाओ निष्फिडिओ ॥६०॥ भणिऊण समाढत्तो, भञ्जन्तो भवणतोरणवराई । पायारगोयरावण, वित्तासेन्तो य नयरजणं ॥६१॥ पलयघणसद्दसरिसं, तस्स रवं निसुणिऊण सेसगया। विच्छड्डियमयदप्या, दस वि दिसाओ पलायन्ति ॥६२॥ वरकणयरयणतुङ्गं, भंतूणं नयरगोउरं सहसा । भरहस्स समासन्ने, उवट्ठिओ सो महाहत्थी ॥६३॥ नलकुबरी कुबेरी बन्धुमती चन्दना सुभद्रा च । सुमनसुता कमलमती नन्दा कल्याणमाला च ॥५१॥ तथैव चन्द्रकान्ता श्रीकान्ता गुणती गुणसमुद्रा । पद्मावत्यादयो ऋजुमतिरेवमादयः ।।५२। मननयनहारिण्यः सर्वालङ्कारभूषिताङ्ग्यः । परिवेष्टय भरतं स्थिता हस्तिनमिव करिण्यः ॥५३॥ तं भणति जनकतनया देवर ! अस्माकं कुरु वचनमिदम् । क्रीड जलमज्जनकं सहितश्चेमाभि युवतिभिः ॥५४॥ स एवं भणितमात्रो भरतो विगलितस्नेहसम्बन्धः । दाक्षिण्येन महात्मा नेच्छति प्रतनुमात्रेण ॥५५।। भरतस्य महिलास्तावत्तत्रोपागताः सर्वाः । अवतीर्णाः सरोवरं दयितेन समं प्रहृष्टाः ॥५६।। स्निग्धैः सुगन्धैश्चोद्वर्तनै विविधवर्णैः । उद्वर्तितो महात्मा स्नातो युवतिभिः समसहितः ॥५७॥ उत्तीर्णश्च सरसो जिनपूजां च भावतः कृत्वा । नानाभरणैस्ततो विभूषितः प्रणयिनिसमग्रः ॥५८|| कीडनरतिविरक्तो भरतस्तथ्यार्थदृष्टसद्भावः । वरयुवतिभिः परिमितः स परमुद्वेगमुद्वहति ॥५९|| एतदन्तरे यः स हस्ती त्रैलोक्यमंडनो नाम । क्षुभित आलानस्तंभं भक्त्वा शालाया निष्फिटितः ॥६०|| भ्रान्तुं समारब्धो भञ्जन्भवनतोरणवराणि । प्राकारगोचरावनं वित्रासयंश्च नगरजनम् ॥६१॥ प्रलयघनसदृशं तस्य रवं निश्रुत्य शेषगजाः । विगलितमददर्पा दशापि दिशः प्रलायन्ते ॥६२॥ वरकनकरत्नतुझं भक्त्वा नगरगोपूरं सहसा । भरतस्य समासन्न उपस्थितः स महाहस्ती ॥६३॥
१. कमलवई-प्रत्य० । २. सिरिचंदा-प्रत्य० । ३. एत्थ-प्रत्य० । ४. ०पूया य-मु० ।५. कीलइ रई०-प्रत्य० । ६. खुहिउं-मु० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202