Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
५४५
भुवणालंकारहत्थिपुव्वभवाणुकित्तणपव्वं -८२/१२-३७ अह सुप्पभस्स तइया, पुत्ता पल्हायणाए देवीए । चन्दोदय सूरोदय, पव्वइया जिणवरेण समं ॥२५॥ भग्गा सामण्णाओ, सीसा मारिज्जिनामधेयस्स । होऊणं कालगया, भमिया संसारकन्तारे ॥२६॥ चन्दोदओ कयाई, नागपुरे हरिमइस्स भज्जाए । पल्हायणाए गब्भे, जाओ य कुलंकरो राया ॥२७॥ सूरोदओ वि एत्तो, तंमि पुरे विस्सभूइविप्पेणं । जाओ सुइरयनामो, गब्भंमि य अग्गिकुण्डाए ॥२८॥ राया कुलंकरो वि य, गच्छन्तो तावसाण सेवाए । अह पेच्छड़ मुणिव सभं, धीरं अभिणन्दणं नामं ॥२९॥ भणिओऽवहिनाणीणं, जत्थ तुम जासि तत्थ कट्ठगओ। नवरड् ! पियामहो ते, चिट्ठइ सप्पो समुप्पन्नो ॥३०॥ अह फालियम्मि कट्ठ-रक्खिस्सइ तावसो तुमं दटुं । गन्तूण पेच्छइ निवो, तं चेव तहाविहं सव्वं ॥३१॥ तच्चत्थदरिसणेणं, मुणिवरवयणेण तत्थ पडिबुद्धो । राया इच्छइ काउं, पव्वज्जं जायसंवेगो ॥३२॥ चउपव्वन्तसुईए, तं विप्पो सुइरओ विमोहेइ । जंपइ कुलागओ च्चिय, नरवइ ! तुह पेइओ धम्मो ॥३३॥ रज्जं भोत्तूण चिरं, निययपए ठाविउं सुयं जेटुं । पच्छा करेज्जसु हियं, सामिय ! वयणं ममं कुणसु ॥३४॥ एयं चिय वित्तन्तं, सिरिदामा तस्स महिलिया सोउं । चिन्तेइ परपसत्ता, अहयं मुणिया नरिन्देणं ॥३५॥ तेण इमो पव्वज्जं, राया गिण्हेज्ज वा न गिण्हेज्जा । को जाणइ परहिययं, तम्हा मारेमिह विसेणं ॥३६॥ पावा पुरोहिएणं, सह संजुत्ता कुलंकरं ताहे । मारेड़ तक्खणं चिय, पसुघाएणं निययगेहे ॥३७॥
अथ सुप्रभस्य तदा पुत्रौ प्रह्लादनया देव्या । चन्द्रोदयः सूर्योदयः प्रव्रजितौ जिनवरेण समम् ॥२५।। भग्नौ श्रामण्याच्छिष्यौ मारीचिनामधेयस्य । भूत्वा कालगतौ भ्रान्तौ संसार कान्तारे ॥२६॥ चन्द्रोदयः कदाचिन्नागपुरे हरिमते र्भार्यायाः । प्रह्लादनाया गर्भे जातश्च कुलंकरो राजा ॥२७॥ सूर्योदयोऽपी तस्मिन्पुरे विश्वभूतिविप्रेण । जातः श्रुतिरतनामा गर्भे चाग्निकुण्डायाः ॥२८॥ राजाकुलंकरोऽपि च गच्छंस्तापसानां सेवायाम् । अथ पश्यति मुनिवृषभं धीरमभिनन्दनं नाम ॥२९॥ भणितोऽवधिज्ञानिना यत्र त्वं यासि तत्र काष्टगतः । नरपते ! पितामहस्ते तिष्ठति सर्पः समुत्पन्नः ॥३०॥ अथ स्फाटिते काष्टे रक्षिष्यति तापसस्त्वां दृष्ट्वा । गत्वा पश्यति नृपस्तमेव तथाविधं सर्वम् ॥३१॥ तथ्यार्थदर्शनेन मुनिवरवचनेन तत्र प्रतिबुद्धः । राजेच्छति कृत्वा प्रव्रज्यां जातसंवेगः ॥३२॥ चतुष्पन्तिश्रुत्या तं विप्रः श्रुतिरतो विमुह्यति । जल्पति कुलागत एव नरपते ! तव पैतृको धर्मः ॥३३॥ राज्यं भुक्त्वा चिरं निजपदे स्थापयित्वा सुतं ज्येष्ठम् । पश्चात्कुर्या हितं स्वामिन् ! वचनं मम कुरु ॥३४॥ एतदेव वृत्तान्तं श्रीदामा तस्य महिला श्रुत्वा । चिन्तयति परप्रसक्ताहं मुणिता नरेन्द्रेण ॥३५॥ तेनायं प्रव्रज्यां राजा गृह्णयाद्वा न गृह्णयात् । को जानाति परहृदयं तस्मान्मारयामीह विषेण ॥३६।। पापा पुरोहितेन सह संयुक्ता कुलंकरं तदा । मारयति तत्क्षणमेव पशुघातेन निजगृहे ॥३७॥
१. जाओ च्चिय कुलगरो-मु० । २. ०वसहं वीरो अभि०-प्रत्य० । पउम.भा-३/२१
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202