________________
५४५
भुवणालंकारहत्थिपुव्वभवाणुकित्तणपव्वं -८२/१२-३७ अह सुप्पभस्स तइया, पुत्ता पल्हायणाए देवीए । चन्दोदय सूरोदय, पव्वइया जिणवरेण समं ॥२५॥ भग्गा सामण्णाओ, सीसा मारिज्जिनामधेयस्स । होऊणं कालगया, भमिया संसारकन्तारे ॥२६॥ चन्दोदओ कयाई, नागपुरे हरिमइस्स भज्जाए । पल्हायणाए गब्भे, जाओ य कुलंकरो राया ॥२७॥ सूरोदओ वि एत्तो, तंमि पुरे विस्सभूइविप्पेणं । जाओ सुइरयनामो, गब्भंमि य अग्गिकुण्डाए ॥२८॥ राया कुलंकरो वि य, गच्छन्तो तावसाण सेवाए । अह पेच्छड़ मुणिव सभं, धीरं अभिणन्दणं नामं ॥२९॥ भणिओऽवहिनाणीणं, जत्थ तुम जासि तत्थ कट्ठगओ। नवरड् ! पियामहो ते, चिट्ठइ सप्पो समुप्पन्नो ॥३०॥ अह फालियम्मि कट्ठ-रक्खिस्सइ तावसो तुमं दटुं । गन्तूण पेच्छइ निवो, तं चेव तहाविहं सव्वं ॥३१॥ तच्चत्थदरिसणेणं, मुणिवरवयणेण तत्थ पडिबुद्धो । राया इच्छइ काउं, पव्वज्जं जायसंवेगो ॥३२॥ चउपव्वन्तसुईए, तं विप्पो सुइरओ विमोहेइ । जंपइ कुलागओ च्चिय, नरवइ ! तुह पेइओ धम्मो ॥३३॥ रज्जं भोत्तूण चिरं, निययपए ठाविउं सुयं जेटुं । पच्छा करेज्जसु हियं, सामिय ! वयणं ममं कुणसु ॥३४॥ एयं चिय वित्तन्तं, सिरिदामा तस्स महिलिया सोउं । चिन्तेइ परपसत्ता, अहयं मुणिया नरिन्देणं ॥३५॥ तेण इमो पव्वज्जं, राया गिण्हेज्ज वा न गिण्हेज्जा । को जाणइ परहिययं, तम्हा मारेमिह विसेणं ॥३६॥ पावा पुरोहिएणं, सह संजुत्ता कुलंकरं ताहे । मारेड़ तक्खणं चिय, पसुघाएणं निययगेहे ॥३७॥
अथ सुप्रभस्य तदा पुत्रौ प्रह्लादनया देव्या । चन्द्रोदयः सूर्योदयः प्रव्रजितौ जिनवरेण समम् ॥२५।। भग्नौ श्रामण्याच्छिष्यौ मारीचिनामधेयस्य । भूत्वा कालगतौ भ्रान्तौ संसार कान्तारे ॥२६॥ चन्द्रोदयः कदाचिन्नागपुरे हरिमते र्भार्यायाः । प्रह्लादनाया गर्भे जातश्च कुलंकरो राजा ॥२७॥ सूर्योदयोऽपी तस्मिन्पुरे विश्वभूतिविप्रेण । जातः श्रुतिरतनामा गर्भे चाग्निकुण्डायाः ॥२८॥ राजाकुलंकरोऽपि च गच्छंस्तापसानां सेवायाम् । अथ पश्यति मुनिवृषभं धीरमभिनन्दनं नाम ॥२९॥ भणितोऽवधिज्ञानिना यत्र त्वं यासि तत्र काष्टगतः । नरपते ! पितामहस्ते तिष्ठति सर्पः समुत्पन्नः ॥३०॥ अथ स्फाटिते काष्टे रक्षिष्यति तापसस्त्वां दृष्ट्वा । गत्वा पश्यति नृपस्तमेव तथाविधं सर्वम् ॥३१॥ तथ्यार्थदर्शनेन मुनिवरवचनेन तत्र प्रतिबुद्धः । राजेच्छति कृत्वा प्रव्रज्यां जातसंवेगः ॥३२॥ चतुष्पन्तिश्रुत्या तं विप्रः श्रुतिरतो विमुह्यति । जल्पति कुलागत एव नरपते ! तव पैतृको धर्मः ॥३३॥ राज्यं भुक्त्वा चिरं निजपदे स्थापयित्वा सुतं ज्येष्ठम् । पश्चात्कुर्या हितं स्वामिन् ! वचनं मम कुरु ॥३४॥ एतदेव वृत्तान्तं श्रीदामा तस्य महिला श्रुत्वा । चिन्तयति परप्रसक्ताहं मुणिता नरेन्द्रेण ॥३५॥ तेनायं प्रव्रज्यां राजा गृह्णयाद्वा न गृह्णयात् । को जानाति परहृदयं तस्मान्मारयामीह विषेण ॥३६।। पापा पुरोहितेन सह संयुक्ता कुलंकरं तदा । मारयति तत्क्षणमेव पशुघातेन निजगृहे ॥३७॥
१. जाओ च्चिय कुलगरो-मु० । २. ०वसहं वीरो अभि०-प्रत्य० । पउम.भा-३/२१
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org