Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
८२. भुवणालंकाररहत्थिपुव्वभवाणुकित्तणपव्वं
T
एयन्तरंमि सेणिय !, महामुणी देसभूसणो नामं । कुलभूसणो त्ति बीओ, सुर-असुरनमंसिओ भयवं ॥१॥ जाणं वंसनगवरे, पडिमं चउराणणं उवगयाणं । जणिओ च्चिय उवसग्गो, पुव्वरिवणं सुरवरेणं ॥२॥ रामेण लक्खणेण य, ताण कए तत्थ पाडिहेरम्मि । सयलजगुज्जोयकरं, केवलनाणं समुप्पन्नं ॥३॥ तुजक्खवणा, दिन्नो य वरो महागुणो तइया । जस्स पसाएण जिओ, सत्तू बल - वासुदेवेहिं ॥४॥ ते समणसङ्घसहिया, संपत्ता कोसला पुरिं पवरं । कुसुमामोउज्जाणे, अहिट्टिया फागुद्दे ॥५॥ अह ते संजमनिलया, साहू सव्वो वि नागरो लोओ । आगन्तूण सुमणसो, वन्दइ परमेण विणणं ॥६॥
भाईहि समं साहूणं दरिसणुज्जुओ पत्तो । जाईसरं गयं तं पुरओ काऊण निम्फिडिओ ॥७॥ अवराइया य देवी, सोमित्ती केगई तहऽन्नाओ । जुवईओ मुणिवरे ते, वन्दणहेडं उवगयाओ ॥८॥ जगडिज्जन्ततुरङ्गम-हत्थिघडाडोववियडमग्गेणं । बहुसुहडसंपरिवुडो, गओ य पउमो तमुज्जाणं ॥९॥ साहुस्स आयवत्तं, दडुं ते वाहणाउ ओइण्णा । गन्तूण पउममादी, 'सव्वे पणमन्ति मुणिवसभे ॥१०॥ उवविद्वाण महियले, ताण मुणी देसभूसणो धम्मं । दुविहं कहेइ भयवं, सागारं तह निरागारं ॥ ११ ॥
८२. भुवनालङ्कारहस्तिपूर्वभवानुकीर्त्तनपर्वम्
एतदन्तरे श्रेणिक ! महामुनि र्देशभूषणो नाम । कुलभूषण इति द्वितीयः सुरासुरनतो भगवान् ॥१॥ ययो र्वंशनगवरे प्रतिमां चतुराननमुपागतयोः । जनित एवोपसर्गः पूर्वरिपुणा सुरवरेण ॥२॥ रामेण लक्ष्मणेन च तयोः कृते तत्र प्रातिहार्ये । सकलजगदुद्योतकरं केवलज्ञानं समुत्पन्नम् ॥३॥ तुष्टेन यक्षपतिना दत्तश्च वरो महागुणस्तदा । यस्य प्रसादेन जित: शत्रु र्बलवासुदेवाभ्याम् ॥४॥ तौ श्रमणसङ्घसहितौ संप्राप्तौ कोशलापुरिं प्रवराम् । कुसुमामोदोद्यानेऽधिष्ठितौ प्रासुकदेशे ॥५॥ अथ तौ संयमनिलयौ साधू सर्वोऽपि नागरो लोकः । आगत्य सुमनसो वन्दति परमेण विनयेन ॥६॥ पद्मो भ्रातृभिः समं साधूनां दर्शनोद्यतः प्राप्तः । जातिस्मरं गजं तं पुरतः कृत्वा निष्फिटितः ॥७॥ अपराजिता च देवी सोमित्रि कैकयी तथान्याः । युवतयो मुनिवरौ तौ वन्दनहेतुमुपागताः ||८|| कलहन्तुरङ्गमहस्तिघटाटोपविकटमार्गेण । बहुसुभटसंपरिवृत्तो गतश्च पद्मस्तमुद्यानम् ॥९॥ साधोरातपत्रं दृष्ट्वा ते वाहनादवतीर्णाः । गत्वा पद्मादयः सर्वे प्रणमन्ति मुनिवृषभौ ॥१०॥ उपविष्टानां महीतले तेषां मुनि र्देशभूषणो धर्मम् । द्विविधं कथयति भगवान् साकारं तथा निराकारम् ॥११॥
१. सुररायनमं० - प्रत्य० । २. ०पुरी वीरा । कु० मु० । ३. सव्वे वंदंति मुणिचलणे - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202