Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
५४४
पढमो गिहवासीणं, सायारोऽणेयपज्जवो धण्मो । होइ निरायारो पुण, निग्गन्थाणं जइवराणं ॥१२॥ लोए अणाइनिहणे, एवं अन्नाणमोहिया जीवा । अणुहोन्ति कुजोणिगया, दुक्खं संसारकन्तारे ॥१३॥ धम्मो परभवबन्धू, ताणं सरणं च होइ जीवस्स । धम्मो सुहाण मूलं, धम्मो कामदुहा घेणू ॥१४॥ सयलम्मि वि तेलोक्के, जं दव्वं उत्तमं महग्घं च । तं सव्वं धम्मफलं लभइ नरो उत्तमतवेणं ॥१५॥ जिणवरविहिए मगगे, धम्मं काऊण निच्छियं पुरिसा । उम्मुक्ककम्मकलुसा, जन्ति सिवं सासयं ठाणं ॥ १६ ॥ एयन्तरंमि पुच्छ्इ, साहू लच्छीहरो पणमिऊणं । साहेहि गओ खुभिओ, किह पुणरवि उवसमं पत्तो ॥१७॥ अह सभूसणमणी भणइ गओ अइबलेण संखुभिओ । संभरिऊण परभवं पुणरवि सोमत्तणं पत्तो ॥ १८ ॥ आसि पुरा इह नयरे, नाभी भज्जा य तस्स मरुदेवी । तीए गब्धंमि जिणो, उप्पन्नो सयलजगनाहो ॥१९॥ सुर-असुरनमियचलणो, रज्जं दाऊण जेट्ठपुत्तस्स । चउहि सहस्सेहि समं, पव्वइओ नरवरिन्दाणं ॥२०॥ अह सो वाससहस्सं, ठिओ य पडिमाए जिणवरो धीरो । जत्थुद्देसंमि फुडं, भणइ जणो अज्ज वि पयागं ॥२१॥ जे सामियभत्ता, तेण समं दिक्खिया नरवरिन्दा । दुस्सहपरिस्सहेहिं, छम्मासब्भन्तरे भग्गा ॥२२॥ असण-तिसाए किलन्ता, सच्छन्दवया कुधम्मधम्मेसु । जाया वक्कलधारी, तरुफल- मूलासिणो मूढा ॥ २३ ॥ * अह उप्पन्ने नाणे, जिणस्स मरिई तओ य निक्खन्तो । सामण्णा पडिभग्गो, पारिव्वज्जं पवत्तेइ ॥२४॥
प्रथमो गृहवासीनां साकारोऽनेकपर्यायो धर्मः । भवति निराकारः पुन र्निर्ग्रन्थानां यतिवराणाम् ॥१२॥ लोकेऽनादिनिधन एवमज्ञानमोहिता जीवाः । अनुभवन्ति कुयोनिगता दुःखं संसारकान्तरे ॥१३॥ धर्मो परमबन्धुस्त्राणं शरणं च भवति जीवस्य । धर्मः सुखानां मूलं धर्मः कामदुहा धेनुः || १४ || सकलेऽपि त्रैलोक्ये यद्द्रव्यमुत्तमं महार्घ्यं च । तत्सर्वं धर्मफलं लभते नर उत्तमतपसा ॥१५॥ जिनवरविहिते मार्गे धर्मं कृत्वा निश्चितं पुरुषाः । उन्मुक्तकर्मकालुष्या यान्ति शिवं शाश्वतं स्थानम् ॥ १६॥ एतदन्तरे पृच्छति साधुं लक्ष्मीधरः प्रणम्य । कथय गजः क्षुभितः कथं पुनरप्युपशमं प्राप्तः ॥१७॥ अथ देशभूषणमुनि र्भणति गजोऽतिबलेन संक्षुभितः । स्मृत्वा परभवं पुनरपि सौम्यत्वं प्राप्तः ||१८|| आसीत्पुरेह नगरे नाभी भार्या च तस्य मरुदेवी । तस्या गर्भे जिन उत्पन्नः सकलजगन्नाथः ॥१९॥ सुरासुरनतचरणो राज्यं दत्वा ज्येष्ठपुत्राय । चतुर्भिः सहस्त्रैः समं प्रव्रजितो नरवरेन्द्राणाम् ॥२०॥ अथ स वर्षसहस्रं स्थितश्च प्रतिमया जिनवरो धीरः । यत्रोद्देशे स्फुटं भणति जनोऽद्यापि प्रयागम् ॥२१॥ ये ते स्वामिभक्तास्तेन समं दिक्षिता नरवरेन्द्राः । दुःषहपरिषहैश्छण्मासाभ्यन्तरे भग्नाः ||२२|| अशन-तृषा-क्लान्ताः स्वच्छन्दव्रताः कुधर्मधर्मेषु । जाता वल्कलधारिणस्तरुफलमूलाशिनो मूढाः ||२३|| अथोत्पन्ने ज्ञाने जिनस्य मरीची ततश्च निष्क्रान्तः । श्रामण्यात्प्रतिभग्नः पारिव्राजं प्रवर्तयति ॥ २४ ॥
१. नरो जिणवरतवेणं - मु० । २. मिरिई - प्रत्य० ।
+ ताणं चिय मज्झेक्को मारीजी अण्णया इमं हाणि । पारिव्वयपासंडं कुणइ कसाएहिं परिहाणो ॥ इति जे० प्रत्याम् ॥
Jain Education International
पउमचरियं
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202