Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 171
________________ ५४२ पउमचरियं मन्तेहि ओसहेहि य, वेज्जपउत्तेहि तस्स सब्भावो । न य लक्खिज्जइ सामिय!, अहि यं वियणाउरो सो उ॥१२॥ संगीययं पिन सुणइ, न य कुणइ धिई सरेण सेज्जासु । न य गामे न य रणे, आहारे नेव पाणे य ॥१३॥ एयावत्थसरीरो, वट्टइ तेलोक्कमण्डणो हत्थी । अम्हेहि तुज्झ सिट्ठो, तस्स उवायं पहू कुणसु ॥१४॥ ___एयं महामन्तिगिरं सुणे, ठिया विचिन्ता बल-चक्कपाणी । जंपन्ति तेलोक्कविभूसणेणं, हीणं असोभं विमलं पि रज्जं ॥१५॥ ॥ इइ पउमचरिए (ति)भुवणालंकारसल्लविहाणं नाम एक्कासीयं पव्वं समत्तं ॥ मन्त्रैरौषधैश्च वैद्यप्रयुक्तैस्तस्य स्वभावः । न च लक्ष्यते स्वामिन्नधिकं वेदनातुरः स तु ॥१२॥ संगीतकमपि न श्रुणोति न च करोति धृति सरसि न शय्यासु । न च ग्रामे न चारण्ये आहारे नैव पाने च ॥१३॥ एवदवस्थशरीरो वर्तते त्रैलोक्यमण्डनो हस्ती । अस्माभिस्तव शिष्टस्तस्योपायं प्रभो ! कुरु ॥१४॥ एतन्महामन्त्रिगिरं श्रुत्वा स्थितौ विचिन्त्यन्तौ बल-चक्रपाणी । जल्पतस्त्रैलोक्यविभूषणेन हीनमशोभं विमलमपि राज्यम् ॥१५।। ॥इति पद्मचरिते त्रिभुवनालङ्कारशल्यविधानं नामैकाशीतितमं पर्वं समाप्तम्॥ १. ०यं चिय लालिओ सो उ-प्रत्य० । २. य नयरे न य हारे णेव-प्रत्य० । Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202