Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 165
________________ ५३६ पउमचरियं सत्तरि कुलकोडीओ, अहियाउ कुडुम्बियाण जेद्वाणं । साएयपुरवरीए, वसन्ति धणरयणपुण्णाओ ॥१२॥ कइलाससिहरसरिसोवमाइ भवणाइ ताण 'सव्वाणं । बलय-गवा - महिसीहिं, समाउलाई सुरम्माई ॥१३॥ पोक्खरिणिदीहियासु य, आरामुज्जाणकाणणसमिद्धा । जिणवरघरेसु रम्मा, देवपुरी चेव साएया ॥१४॥ जिणवरभवणाणि तहिं रामेणं कारियाणि बहुयाणि । हरिसेणेण व तइया, भवियजणाणंदयकराई ॥१५॥ गाम-पुर-खेड-कव्वड-नयरी सा पट्टणाण मज्झत्था । इन्दपुरी य कया सा, साएया रामदेवेणं ॥१६॥ सव्व जण सुरूवो, सव्वो 'धम-धण्ण-रयणसंपुण्णो । सव्वो करभररहिओ, सव्वो दाणुज्जओ निच्चं ॥१७॥ एक्को त्थ महादोसो, दीसइ फुडपायडो जणवयस्स । परनिन्दासत्तमणो न चयइ निययं चिय सहावं ॥१८॥ लङ्काहिवेण जाविय, हरिऊणं रामिया धुवं सीया । सा कह रामेण पुणो, ववगयलज्जेण आणीया ॥ १९ ॥ खत्तियकुलजायाणं, पुरिसाणं माणगव्वियमईणं । लोगे दुगुंछणीयं, कम्मं न य एरिसं जुत्तं ॥२०॥ एयन्तरम् भरहो, तम्मि य गन्धव्वनट्टगीएणं । न लहइ रई महप्पा, विसएसु विरत्तगयभावो ॥२१॥ संसारभउव्विग्गो, भरहो परिचिन्तिऊण माढत्तो । विसयासत्तेण मया, न कओ धम्मो सुहनिवासो ॥ २२ ॥ दुक्खेहि माणुसत्तं, लद्धं जलबुब्बुओवमं चवलं । गयकण्णसमा लच्छी, कुसुमसमं जोव्वणं हवइ ॥२३॥ किंपागफलसरिच्छा, भोगा जीयं च सुविणपरितुल्लं । पक्खिसमागमसरिसा, बन्धवनेहा अइदुरन्ता ॥२४॥ ४ सप्तति कुलकोटयोऽधिकाः कुटुम्बिकानां ज्येष्ठानाम् । साकेतपुरवर्यां वसन्ति धनरत्नपूर्णाः ॥ १२ ॥ कैलासशिखरसदृशोपमानि भवनानि तेषां सर्वेषाम् । बलीवर्द - गो-महिषिभिः समाकुलानि सुरम्याणि ॥१३॥ पुष्करिणि दीर्घिकाभिश्चारामोद्यानकाननसमृद्धा । जिनगृहै रम्या देवपूरीव साकेता ||१४|| जिनवरभवनानि तत्र रामेण कारितानि बहूनि । हरिषेणेनैव तदा भविकजनानन्दकराणि ॥१५॥ ग्राम-पुर-खेट-कर्बट-नगरी सा पत्तनानां मध्यस्था | इन्द्रपुरीव कृता सा साकेता रामदेवेन ||१६|| सर्वो जनः सुरुपः सर्वो धनधान्यरत्नसंपूर्णः । सर्वः करभररहितः सर्वो दानोद्यतो नित्यम् ॥१७॥ एकोऽत्र महादोषो दृश्यते स्फुटप्रकटो जनपदस्य । परनिन्दासक्तमना न त्यजति नित्यमेव स्वभावम् ॥१८॥ लङ्काधिपेन याऽपि च हृत्वा रमिता ध्रुवं सीता । सा कथं रामेण पुन र्व्यपगतलज्जेनानीता ॥१९॥ क्षत्रियकुलजातानां पुरुषाणां मानगर्वितमतीनाम् । लोके जुगुप्सनीयं कर्म न चैतादशं युक्तम् ॥२०॥ एतदन्तरे भरतस्तस्मिंश्च गंधर्वनाट्यगीतेन । न लभते रतिं महात्मा विषयेषु विरक्तगतभावः ॥२१॥ संसारभयोद्विग्नो भरतः परिचिन्तयितुमारब्धः । विषयासक्तेन मया न कृतो धर्मः सुखनिवासः ॥२२॥ दुःखैर्मनुष्यत्वं लब्धं जलबुद्बुदोपमं चपलम् । गजकर्णसमा लक्ष्मीः कुसुमसमं यौवनं भवति ॥२३॥ किंपाकफलसदृशा भोगा जीवं च स्वप्नपरितुल्यम् । पक्षिसमागमसदृशा बान्धवस्नेहा अतिदुरन्ताः ||२४|| 1 १. सव्वाइं-मु० । ०जणाणंदियकराई - प्रत्य० । २. ०जणाणंदियवराई - मु० । ३. धण - कणय - रयणपरिपुण्णो- मु० । ४. किह- मु० । ५. ०ण आढ० प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202