________________
५३६
पउमचरियं
सत्तरि कुलकोडीओ, अहियाउ कुडुम्बियाण जेद्वाणं । साएयपुरवरीए, वसन्ति धणरयणपुण्णाओ ॥१२॥ कइलाससिहरसरिसोवमाइ भवणाइ ताण 'सव्वाणं । बलय-गवा - महिसीहिं, समाउलाई सुरम्माई ॥१३॥ पोक्खरिणिदीहियासु य, आरामुज्जाणकाणणसमिद्धा । जिणवरघरेसु रम्मा, देवपुरी चेव साएया ॥१४॥ जिणवरभवणाणि तहिं रामेणं कारियाणि बहुयाणि । हरिसेणेण व तइया, भवियजणाणंदयकराई ॥१५॥ गाम-पुर-खेड-कव्वड-नयरी सा पट्टणाण मज्झत्था । इन्दपुरी य कया सा, साएया रामदेवेणं ॥१६॥ सव्व जण सुरूवो, सव्वो 'धम-धण्ण-रयणसंपुण्णो । सव्वो करभररहिओ, सव्वो दाणुज्जओ निच्चं ॥१७॥ एक्को त्थ महादोसो, दीसइ फुडपायडो जणवयस्स । परनिन्दासत्तमणो न चयइ निययं चिय सहावं ॥१८॥ लङ्काहिवेण जाविय, हरिऊणं रामिया धुवं सीया । सा कह रामेण पुणो, ववगयलज्जेण आणीया ॥ १९ ॥ खत्तियकुलजायाणं, पुरिसाणं माणगव्वियमईणं । लोगे दुगुंछणीयं, कम्मं न य एरिसं जुत्तं ॥२०॥ एयन्तरम् भरहो, तम्मि य गन्धव्वनट्टगीएणं । न लहइ रई महप्पा, विसएसु विरत्तगयभावो ॥२१॥ संसारभउव्विग्गो, भरहो परिचिन्तिऊण माढत्तो । विसयासत्तेण मया, न कओ धम्मो सुहनिवासो ॥ २२ ॥ दुक्खेहि माणुसत्तं, लद्धं जलबुब्बुओवमं चवलं । गयकण्णसमा लच्छी, कुसुमसमं जोव्वणं हवइ ॥२३॥ किंपागफलसरिच्छा, भोगा जीयं च सुविणपरितुल्लं । पक्खिसमागमसरिसा, बन्धवनेहा अइदुरन्ता ॥२४॥
४
सप्तति कुलकोटयोऽधिकाः कुटुम्बिकानां ज्येष्ठानाम् । साकेतपुरवर्यां वसन्ति धनरत्नपूर्णाः ॥ १२ ॥ कैलासशिखरसदृशोपमानि भवनानि तेषां सर्वेषाम् । बलीवर्द - गो-महिषिभिः समाकुलानि सुरम्याणि ॥१३॥ पुष्करिणि दीर्घिकाभिश्चारामोद्यानकाननसमृद्धा । जिनगृहै रम्या देवपूरीव साकेता ||१४|| जिनवरभवनानि तत्र रामेण कारितानि बहूनि । हरिषेणेनैव तदा भविकजनानन्दकराणि ॥१५॥ ग्राम-पुर-खेट-कर्बट-नगरी सा पत्तनानां मध्यस्था | इन्द्रपुरीव कृता सा साकेता रामदेवेन ||१६|| सर्वो जनः सुरुपः सर्वो धनधान्यरत्नसंपूर्णः । सर्वः करभररहितः सर्वो दानोद्यतो नित्यम् ॥१७॥ एकोऽत्र महादोषो दृश्यते स्फुटप्रकटो जनपदस्य । परनिन्दासक्तमना न त्यजति नित्यमेव स्वभावम् ॥१८॥ लङ्काधिपेन याऽपि च हृत्वा रमिता ध्रुवं सीता । सा कथं रामेण पुन र्व्यपगतलज्जेनानीता ॥१९॥ क्षत्रियकुलजातानां पुरुषाणां मानगर्वितमतीनाम् । लोके जुगुप्सनीयं कर्म न चैतादशं युक्तम् ॥२०॥ एतदन्तरे भरतस्तस्मिंश्च गंधर्वनाट्यगीतेन । न लभते रतिं महात्मा विषयेषु विरक्तगतभावः ॥२१॥ संसारभयोद्विग्नो भरतः परिचिन्तयितुमारब्धः । विषयासक्तेन मया न कृतो धर्मः सुखनिवासः ॥२२॥ दुःखैर्मनुष्यत्वं लब्धं जलबुद्बुदोपमं चपलम् । गजकर्णसमा लक्ष्मीः कुसुमसमं यौवनं भवति ॥२३॥ किंपाकफलसदृशा भोगा जीवं च स्वप्नपरितुल्यम् । पक्षिसमागमसदृशा बान्धवस्नेहा अतिदुरन्ताः ||२४||
1
१. सव्वाइं-मु० । ०जणाणंदियकराई - प्रत्य० । २. ०जणाणंदियवराई - मु० । ३. धण - कणय - रयणपरिपुण्णो- मु० । ४. किह- मु० । ५. ०ण आढ०
प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org