________________
भुवणालंकारहत्थिसंखोभणपव्वं-८०/१२-३७
५३७ धन्ना हु तायमाई, जे सव्वे उज्झिऊण रज्जाइं। उससिरिदेसियत्थं, सुगइपहं ते समोइण्णा ॥२५॥ धण्णा ते बालमुणी, बालत्तणयम्मि गहियसामण्णा । न य नाओ पेम्मरसो, सज्झाए वावडमणेहिं ॥२६॥ भरहाइमहापुरिसा, धन्ना ते जे सिरिं पयहिऊणं । निग्गन्था पव्वइया, पत्ता सिवसासयं सोक्ख ॥२७॥ तरुणत्तणम्मि धम्मं, जइ हं न करेमि सिद्धिसुहगमणं । गहिओ जराए पच्छा, डज्झिस्सं सोगअग्गीणं ॥२८॥ गलगण्डसमाणेसुं, सरीरछीरन्तरावहन्तेसु । थणफोडएसु का वि हु, हवइ रई, मंसपिण्डेसु ? ॥२९॥ तम्बोलरसालिद्धे, भरिए च्चिय दन्तकीडयाण मुहे । केरिसिया हवइ रई, चुम्बिज्जन्ते अहरचम्मे ? ॥३०॥ अन्तो कयारभरिए, बाहिरमटे सभावदुग्गन्धे को नाम करेज्ज रई, जुवइसरीरे नरो मूढो ? ॥३१॥ संगीयए य रुण्णे, नत्थि विसलेसो बुहेहिं निट्ठिो । उम्मत्तयसमसरिसे, को व गुणो नच्चियव्वम्मि ? ॥३२॥ सुरभोगेसुन तित्तो, जीवो पवरे विमाणवासम्मि । सो किह अवियण्हमणो, माणुसभोगेसु तिप्पिहिड् ॥३३॥ भरहस्स एव दियहा, बहवो वच्चन्ति चिन्तयन्तस्स । बलविरियसमत्थस्स वि, सीहस्स व पञ्जरत्थस्स ॥३४॥ एवं संविग्गमणो, भरहो चिय कइगईए परिमुणिउं। भणिऊण समाढत्तो, पउमो महुरेहिं वयणेहिं ॥३५॥ अम्ह पियरेण जो वि हु, भरह ! तुमं ठाविओ महारज्जे । तं भुञ्जसु निस्सेसं, वसुहं तिसमुद्दपेरन्तं ॥३६॥ एवं सुदरिसणं तुह, वसे य विज्जाहराहिवा सव्वे । अहयं धरेमि छत्तं, मन्ती वि य लक्खणो निययं ॥३७॥
धन्या खलु तातादयो ये सर्वे त्यक्त्वा राज्यादीन् । श्रीऋषभदेशितार्थं सुगतिपथं ते समवतीर्णाः ॥२५।। धन्यास्ते बालमुनयो बालत्वे गृहीतश्रामण्याः । न च ज्ञातः प्रेमरस: स्वाध्याये व्यापृतमनसैः ॥२६॥ भरतादिमहापुरुषा धन्यास्ते ये श्रियं प्रहाय । निर्ग्रन्थाः प्रव्रजिताः प्राप्ताः शिवशाश्वतं सुखम् ॥२७॥ तरुणत्वे धर्मं यद्यहं न करोमि सिद्धिसुखगमनम् । गृहीतो जरया पश्चाद्धक्ष्यामि शोकाग्निना ॥२८॥ गलगण्डसमानैः शरीरक्षीरान्तरावहद्भिः । स्तनस्फोटैः काऽपि खलु भवति रति सिपिण्डै: ? ॥२९॥ ताम्बुलरसालिद्धे भृत एव दन्तकीटकानां मुखे । कीदृशा भवति रतिश्चुम्बितेऽधरचर्मणी ॥३०॥ अन्तः कयारभृते बाह्यमृष्टे स्वभावदुर्गन्धे । को नाम कुर्यादतिं युवतिशरीरे नरो मूढः ॥३१॥ संगीतके च रुदने नास्ति विशेषो बुधै निर्दिष्टः । उन्मत्तसदृशे को वा गुणो नर्तितव्ये ॥३२॥ सुरभोगै न तृप्तो जीवः प्रवरे विमानवासे । स कथमवितृष्णमना मनुष्यभोगैस्तर्पिस्यति ॥३३॥ भरतस्यैवं बहवो दिवसा व्रजन्ति चिन्तयतः । बलवीर्यसमर्थस्यापि सींहस्येव पिञ्जरस्थस्य ॥३४॥ एवं संविग्नमनसं भरतं एवं कैकेय्या परिज्ञाय । भणितुं समारब्धः पद्मो मधुरै र्वचनैः ॥३५॥ अस्मत्पित्रा योऽपि हु भरत ! त्वं स्थापितो महाराज्ये । तेन भुङ्ग्धि निःशेषां वसुधां त्रिसमुद्रपर्यन्ताम् ॥३६॥ एतत्सुदर्शनं तव वशे च विद्याधराधिपाः सर्वे । अहं धारयामि छत्रं मन्त्र्यपि च लक्ष्मणो निजकम् ॥३७॥
१.०न्तहावह०-प्रत्य० । २. सलित्ते-मु० । ३. को णु गु०-मु०। ४. जीवो सुरवरविमा०-प्रत्य० ।५. कह-प्रत्य० । ६. केगईए-प्रत्य० । पउम. भा-३/२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org