Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 164
________________ ८०. भुवणालंकारहत्थिसंखोभणपव्वं पुणरवि नमिऊण मुणिं, पुच्छड् सिरिवित्थरं मगहराया । हलहर-सोमित्तीणं, कहेइ साहू समासेणं ॥१॥ निसुणेहि सेणिय !, तुमं, हलहर-नारायणाणुभावेणं । नन्दावत्तनिवेसं, बहुदारं गोउरं चेव ॥२॥ सुरभवणसमं गेहं, खिइसारो नाम हवइ पायारो । मेरुस्स चूलिया इव, तह य सभा वेजयन्ती य ॥३॥ साला य विउलसोहा, चक्कमिणं हवइ सुविहिनामेणं । गिरिकूडं पासायं, तुझं अवलोयणं चेव ॥४॥ नामेण वद्धमाणं, चित्तं पेच्छाहरं गिरिसरिच्छं । कुक्कुडअण्डावयवं, कूडं गब्भग्गिहं रम्मं ॥५॥ कप्पतरुसमं दिव्वं, एगत्थम्भं च हवइ पासायं । तस्स पुण सव्वओ च्चिय, ठियाणि देवीण भवणाई ॥६॥ अह सीहवाहीणी वि य, सेज्जा हरविट्ठरं दिणयराभं । ससिकिरणसन्निभाई, चमराई मउयफरिसाइं ॥७॥ वेरुलियविमलदण्ड, छत्तं ससिसन्निहं सुहच्छायं । विसमोइयाउ गयणं लङ्घन्ती पाउयाओ य ॥८॥ वत्थाइ अणग्घाइं, दिव्वाइं चेव भूसणवराई । दुब्भेज्जं चिय कवयं, मणिकुण्डलजुवलयं कन्तं ॥९॥ खग्गं गया य चक्कं, कणयारिसिलीमुहा वि य अमोहा । विविहाइ महत्थाई, अन्नाणि वि एर्वमादीणि ॥१०॥ पन्नाससहस्साइं, कोडीणं साहणस्स परिमाणं । एक्का य हवइ कोडी, अब्भहिया पवरधेणूणं ॥११॥ || ८०. भुवनालङ्कारहस्तिसंक्षोभणपर्वम् ॥ पुनरपि नत्वा मुनिं पृच्छति श्रीविस्तरं मगधराजा । हलधर-सौमित्र्योः कथयन्ति साधवः संक्षेपेण ॥१॥ निश्रुणु श्रेणिक ! त्वं हलधरनारायणानुभावेन । नन्दावर्तनिवेशं बहुद्वारं गोपुरमेव ॥२॥ सुरभवनसमं गृहं क्षितिसारो नाम भवति प्राकरः । मेरोश्चूलिकोपमस्तथा च सभा वैजयन्ती च ॥३॥ शाला च विपुलशोभा चक्रमिदं भवति सुविधिनाम्ना । गिरिकूटं प्रासादं तुङ्गमवलोकनमेव ॥४॥ नाम्ना वर्धमानं चित्रं प्रेक्षागृहं गिरिसदृशम् । कुर्कुटाण्डावयवं स्फुटं गर्भगृहं रम्यम् ।।५॥ कल्पतरुसमं दिव्यमेकस्तम्भं च भवति प्रासादम् । तस्य पुनः सर्वत एव स्थितानि देवीनां भवनानि ॥६॥ अथ सिंहवाहिन्यपि च शैय्या हरिविष्टरं दिनकराभम् । शशिकिरणसन्निभानि चामराणि मृदुस्पर्शानि ॥७॥ वैडूर्यविमलदण्डं छत्रं शशिसंनिभं सुखच्छायम् । विषमोदिता गगनं लवयन्ती पादुका च ॥८॥ वस्त्राण्यनाणि दिव्यान्येव भूषणवराणि । दुर्भेद्यमेव कवचं मणिकुण्डलयुगलकं कान्तम् ॥९॥ खड्गं गदा च चक्रं कनकारिशिलीमुखा अपि चामोघाः । विविधानि महााण्यन्यान्यप्येवमादीनि ॥१०॥ पञ्चाशत्सहस्राणि कोटीनां साधनस्य परिमाणम् । एका च भवति कोटिरभ्यधिका प्रवरघेनूनाम् ॥११॥ १.०माइं पि-प्रत्य०। Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202