Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 162
________________ ५३३ राम-लक्खणसमागमपव्वं-७९/१-२४ दद्रुण समासन्ने, पुप्फविमाणं ससंभमो भरहो । निप्फिडइ गयारूढो बलसहिओ अहिमुहं सिग्धं ॥१२॥ दट्टण य एज्जन्तं, भरहं भडचडगरेण पउमाभो । ठावेइ धरणिवढे, पुष्फविमाणं तओइण्णो ॥१३॥ भरहो मत्तगयाओ, ओयरिओ देइ सहरिसो अग्धं । रामेण लक्खणेण य, अवगूढो तिव्वनेहेणं ॥१४॥ संभासिएक्कमेक्का, पुष्फविमाणं पुणो वि आरूढा । पविसन्ति कोसलं ते, विज्जाहरसुहडपरिकिण्णा ॥१५॥ रह-गय-तुरङ्गमेहि, संघटेन्तजोहनिवहेहिं । पविसन्तेहि निरुद्धं, गयणयलं महियलं नयरं ॥१६॥ भेरी-मुइङ्ग-तिलिमा-काहल-सङ्घाउलाई तूराइं । वज्जन्ति घणरवाई, चारणगन्धव्वमीसाइं ॥१७॥ गय-तुरयहेसिएणं, तूरनिणाएण बन्दिसद्देणं । न सुणंति एक्कमेक्कं, उल्लावं कण्णवडियं पि ॥१८॥ एवं महिड्डिजुत्ता, हलहर-नारायणा निवइमग्गे । वच्चन्ते नयरजणो आढत्तो पेच्छिउं सव्वो ॥१९॥ नायरवहूहि सिग्धं, भवणगवक्खा निरन्तरा छन्ना । रेहन्ति वयणपङ्कय-सराण रुद्धा व उद्देसा ॥२०॥ अह कोउएण तुरिया, अन्ना अन्नं करेण पेल्लेउं । पेच्छन्ति पणइणीओ, पउमं नारायणसमेयं ॥२१॥ अन्नोन्ना भणइ सही ! सीयासहिओ इमो पउमणाहो । लच्छीहरो वि एसो, हवइ विसल्लाए साहीणो ॥२२॥ सुग्गीवमहाराया, एसो वि य अङ्गओ वरकुमारो । भामण्डलो य हणुओ, नलो य नीलो सुसेणो य ॥२३॥ एए अन्ने य बहू, चन्दोयरनन्दणाइयासुहडा । पेच्छ हला ! देवा इव, महिड्डिया रूवसंपन्ना ॥२४॥ दृष्ट्वा समासन्ने पुष्कविमानं ससंभ्रमो भरतः । निष्फिटति गजारुढो बलसहितोऽभिमुखं शीघ्रम् ॥१२॥ दृष्ट्वा चायान्तं भरतं भटसमूहेन पद्माभः । स्थापयति धरणिपृष्टे पुष्पकविमानं ततोऽवतीर्णः ॥१३॥ भरतो मत्तगजादवतरितो ददाति नमति सहर्षः अर्ध्य । रामेण लक्ष्मणेन चालिङ्गितस्तीव्रस्नेहेन ॥१४॥ संभाषितैकमेकाः पुष्पविमानं पुनप्यारुढाः । प्रविशन्ति कौशल्यां ते विद्याधरसुभटपरिकीर्णाः ॥१५॥ रथगजतुरङ्गमैः संघटोत्तिष्ठत्सुभटनिवहैः । प्रविशद्भि निरुद्धं गगनतलं महितलं नगरम् ॥१६॥ भेरि-मृदङ्ग-तिलिमा-काहल-शङ्खाकुलानि तूर्याणि । ध्वनन्ति घनरवाणि चारणगान्धर्वमिश्राणि ॥१७॥ गज-तुरगहैषितेन तूर्यनिनादेन बन्दिशब्देन । न श्रृण्वन्त्येकमेकमुल्लापं कर्णपतितमपि ॥१८॥ एवं महद्धियुक्तयो हलधरनारायणयो नृपतिमार्गे । व्रजतयो नगरजन आरब्धो दृष्टुं सर्वः ॥१९॥ नागरवधुभिः शीघ्रं भवनगवाक्षा निरन्तराश्च्छनाः । राजन्ते वदनपङ्कजसरोभी रुद्धा इवोद्देशाः ॥२०॥ अथ कौतुकेन त्वरिता अन्या अन्याः करेण प्रेर्य । पश्यन्ति प्रणयिन्यः पद्म नारायणसमेतम् ॥२१॥ अन्योन्या भणति सखि ! सीतासहितोऽयं पद्मनाभः । लक्ष्मीधरोऽप्येष भवति विशल्यायाः स्वाधीनः ॥२२॥ सुग्रीवमहाराजा एषोऽपि चागदो वरकुमारः । भामण्डलश्च हनुमान्नलश्च नीलः सुषेणश्च ॥२३॥ एत अन्ये च बहवश्चन्द्रोदरनन्दनादयः सुभटाः । पश्य हला! देवा इव महर्धिका रुपसंपन्नाः ॥२४॥ १. ०सहिओ सम्मुहो सिग्धं-मु० । २. पुणो समारूढा । पविसंति कोसलाए वि० मु० । ३. सुणेइ एक्कमेक्को-मु० । Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202