Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 160
________________ साएयपुरीवण्णपव्वं - ७८/३६-५६ ५३१ जिणवरभवणाणि बहू, सिग्धं चिय निम्मियाइं तुङ्गाई । पासायसहस्साणि य, अट्ठावयसिहरसरिसाई ॥ ४९ ॥ वरकणयथम्भपउरा, वित्थिण्णा मण्डवा रयणचित्ता । रझ्या समन्तओ वि य, विजयपडागांसु रमणीया ॥५०॥ कञ्चणरयणमयाई, मोत्तियमालाउलाई विउलाई । रेहन्ति तोरणाइं, दिसासु सव्वासु रम्माई ॥५१॥ सुरवइभवणसमेसुं, लग्गा ण्हवणूसवा जिणहरेसु । नडनट्टगीयवाइय- रवेण अभिणन्दिया अहिया ॥५२॥ तरुतरुणपल्लवुग्गय-नाणाविहकुसुमगन्धपउराइं । छज्जन्ति उववणाई, कोइलभमरोवगीयाई ॥५३॥ वावी दीहियासु य, कमलुप्पलपुण्डरीयछन्नासु । जिणवरभवणेसु पुणो, रेहड़ सा पुरवरी अहियं ॥ ५४ ॥ एवं साएयपुरी, सुरनयरिसमा कया दणुवईहिं । रामस्स समक्खाया, अहियं गमणुस्सुगमणस्स ॥५५ ॥ अचिन्तियं सयलमुवेइ सोभणं, नरस्स तं सुकयफलस्स संगमे । अहो जणा ! कुह तवं सुसंतयं, जहा सुहं विमलयरं निसेवह ॥५६॥ ॥ इइ पउमचरिए साएयपुरीवण्णणं नाम अट्ठहत्तरं पव्वं समत्तं ॥ जिनवरभवनानि बहुनि शीघ्रमेव निर्मित्तानि तुङ्गानि । प्रासादसहस्राणि चाष्टयपदशिखरसदृशानि ॥४९॥ वरकनकस्तम्भप्रचुरा विस्तीर्णा मण्डपा रत्नविचित्रा: । रचिताः समन्ततोऽपि च विजयपताकाभी रमणीयाः ॥५०॥ कञ्चनरत्नमयानि मौक्तिकमालाकुलानि विपुलानि । शोभन्ते तोरणानि दिक्षु सर्वासु रम्याणि ॥५१॥ सुरपतिभवनसमेषु लग्नाः स्नानोत्सवा जिनगृहेषु । नटनाट्यगीतवादितरवेणाभिनन्दिता अधिका ॥५२॥ तरुतरुणपल्लवोद्गतनानाविधकुसुमगन्धप्रचुराणि । राजन्त उपवनानि कोकिलभ्रमरोपगीतानि ॥५३॥ वापीभि दीर्घिकाभिश्च कमलोत्पलपुण्डरिकछन्नाभिः । जिनवरभवनैः पुनः राजते सा पुरवर्यधिकम् ॥५४॥ एवं साकेतपुरी सुरनगरीसमा कृता दनुपतिभिः । रामस्य समाख्याताऽधिकं गमनोत्सुकमनसः ॥५५॥ अचिन्त्यं सकलमुपैति शोभनं नरस्य तं सुकृतफलस्य संगमे । अहो जनाः ! कुरुत तपः सुसंततं यथा सुखं विमलतरं निसेवध्वम् ॥५६॥ ॥ इति पद्मचरिते साकेतपुरीवर्णनं नामाष्टसप्ततितमं पर्वं समाप्तम् ॥ १. ०गाए रम० प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202