________________
साएयपुरीवण्णपव्वं - ७८/३६-५६
५३१
जिणवरभवणाणि बहू, सिग्धं चिय निम्मियाइं तुङ्गाई । पासायसहस्साणि य, अट्ठावयसिहरसरिसाई ॥ ४९ ॥ वरकणयथम्भपउरा, वित्थिण्णा मण्डवा रयणचित्ता । रझ्या समन्तओ वि य, विजयपडागांसु रमणीया ॥५०॥
कञ्चणरयणमयाई, मोत्तियमालाउलाई विउलाई । रेहन्ति तोरणाइं, दिसासु सव्वासु रम्माई ॥५१॥ सुरवइभवणसमेसुं, लग्गा ण्हवणूसवा जिणहरेसु । नडनट्टगीयवाइय- रवेण अभिणन्दिया अहिया ॥५२॥ तरुतरुणपल्लवुग्गय-नाणाविहकुसुमगन्धपउराइं । छज्जन्ति उववणाई, कोइलभमरोवगीयाई ॥५३॥ वावी दीहियासु य, कमलुप्पलपुण्डरीयछन्नासु । जिणवरभवणेसु पुणो, रेहड़ सा पुरवरी अहियं ॥ ५४ ॥ एवं साएयपुरी, सुरनयरिसमा कया दणुवईहिं । रामस्स समक्खाया, अहियं गमणुस्सुगमणस्स ॥५५ ॥ अचिन्तियं सयलमुवेइ सोभणं, नरस्स तं सुकयफलस्स संगमे ।
अहो जणा ! कुह तवं सुसंतयं, जहा सुहं विमलयरं निसेवह ॥५६॥
॥ इइ पउमचरिए साएयपुरीवण्णणं नाम अट्ठहत्तरं पव्वं समत्तं ॥
जिनवरभवनानि बहुनि शीघ्रमेव निर्मित्तानि तुङ्गानि । प्रासादसहस्राणि चाष्टयपदशिखरसदृशानि ॥४९॥ वरकनकस्तम्भप्रचुरा विस्तीर्णा मण्डपा रत्नविचित्रा: । रचिताः समन्ततोऽपि च विजयपताकाभी रमणीयाः ॥५०॥ कञ्चनरत्नमयानि मौक्तिकमालाकुलानि विपुलानि । शोभन्ते तोरणानि दिक्षु सर्वासु रम्याणि ॥५१॥ सुरपतिभवनसमेषु लग्नाः स्नानोत्सवा जिनगृहेषु । नटनाट्यगीतवादितरवेणाभिनन्दिता अधिका ॥५२॥ तरुतरुणपल्लवोद्गतनानाविधकुसुमगन्धप्रचुराणि । राजन्त उपवनानि कोकिलभ्रमरोपगीतानि ॥५३॥ वापीभि दीर्घिकाभिश्च कमलोत्पलपुण्डरिकछन्नाभिः । जिनवरभवनैः पुनः राजते सा पुरवर्यधिकम् ॥५४॥ एवं साकेतपुरी सुरनगरीसमा कृता दनुपतिभिः । रामस्य समाख्याताऽधिकं गमनोत्सुकमनसः ॥५५॥ अचिन्त्यं सकलमुपैति शोभनं नरस्य तं सुकृतफलस्य संगमे । अहो जनाः ! कुरुत तपः सुसंततं यथा सुखं विमलतरं निसेवध्वम् ॥५६॥
॥ इति पद्मचरिते साकेतपुरीवर्णनं नामाष्टसप्ततितमं पर्वं समाप्तम् ॥
१. ०गाए रम० प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org