Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 158
________________ साएयपुरीवण्णपव्वं-७८/११-३५ ताए च्चिय वेलाए, पुणसरे अङ्गओ सह पियाहिं । कीलइ जलमज्जणयं, गउ व्व समयं करेणूहि ॥२४॥ सो रावणस्स कुसलं, पुच्छन्तो अङ्गयस्स भिच्चेहिं । नीओ पउमसयासं, दहगीवहिओ त्ति काऊणं ॥२५॥ अब्बंभणं करेन्तो, आसासेऊण पउमणाहेणं । परिपुच्छिओ य अज्जय ! साह तुमं आगओ कत्तो ? ॥२६॥ सो भणइ देव ! निसुणसु, सुयसोगाणलपलित्तहिययाए। जणणीए तुज्झ पासं, विसज्जिओ नारओ अहयं ॥२७॥ सीही किसोररहिया, कलभयपरिवज्जिया करेणु व्व । तह सा तुज्झ विओगे, अच्चन्तं दुक्खिया जणणी ॥२८॥ विवइण्णकेसभारा, रोवन्ती दुक्खिया गमइ कालं । जणणी तुज्झ महाजस!, सोगमहासागरे पडिया ॥२९॥ लक्खण! तुम पि जणणी, पुत्तविओगग्गिदीवियसरीरा । रोवन्ती अइकलुणं, कालं चिय दुक्खिया गमइ ॥३०॥ नाऽऽहारे न य सयणे, न दिवा न य सव्वरीसु न पओसे। खणमवि न उवेन्ति धिइं, अच्चन्तं तुम्ह जणणीओ ॥३१॥ सुणिऊण वयणमेयं, हलहर-नारायणा सुदीणमुहा । रोवन्ता उवसमिया, कह कह वि पवंगमभडेहिं ॥३२॥ तो भणइ नारयं सो, पउमो अइसुन्दरं ववसियं ते । वत्तादाणेणऽम्हं, जणणीणं जीवियं दिन्नं ॥३३॥ सो चेव सुकयपुण्णो, पुरिसो जो कुणइ अभिगओ विणयं । जणणीण अप्पमत्तो, आणावयणं अलङ्घन्तो ॥३४॥ जणणीण कुसलवत्तं, सोऊणं राम-लक्खणा तुट्ठा । पूएन्ति नारयं ते, समयं विज्जाहरभडेहिं ॥३५॥ तस्मिन्नेव समये पद्मसरस्यङ्गद:सह प्रियाभिः । क्रीडति जलमज्जनकं गज इव समकं करेणुभिः ॥२४॥ स रावणस्य कुशलं पृच्छनङ्गदस्य भृत्यैः । नीतः पद्मसकाशं दशग्रीवहित इति कृत्वा ॥२५॥ अब्राह्मण्यं कुर्वनाश्वास्य पद्मनाभेन । परिपृष्ट श्चार्यक ! कथय त्वमागतः कुतः ? ॥२६।। स भणति देव ! निश्रुणु सुतशोकानलदग्धहृदयया । जनन्या तव पार्थं विसर्जितो नारदोऽहम् ॥२७॥ सिंही किशोररहिता कलभपरिवर्जिता करेणुरिव । तथा सा तव वियोगेऽत्यन्तं दुःखिता जननी ।।२८।। विप्रकीर्णकेशभारा रुदन्ती दुःखिता गमयति कालम् । जननी तव महायशः ! शोकमहासागरे पतिता ॥२९।। लक्ष्मण ! तवापि जननी पुत्रवियोगाग्निदीप्तशरीरा । रुदन्त्यतिकरुणं कालमेव दुःखिता गमयति ॥३०॥ नाऽऽहारे न च शयने न दिवा न च शर्वरिषु न प्रदोषे । क्षणमप्युपयान्ति धृतिमत्यन्तं युवयोर्जनन्योः ॥३१॥ श्रुत्वा वचनमेतद्धलधर-नारायणौ सुदीनमुखौ । रुदत उपशामितौ कथं कथमपि प्लवंगमभटैः ॥३२॥ तदा भणति नारदं स पद्मोऽतिसुन्दरं व्यवसितं त्वया । वार्तादानेनास्माकं जननीभ्यो जीवितं दत्तम् ॥३३॥ स एव सुकृतपुण्यः पुरुषो यः करोति अभिगतो विनयम् । जनन्या अप्रमत्त आज्ञावचनमलवयन् ॥३४॥ जनन्याः कुशलवार्ता श्रुत्वा रामलक्ष्मणौ तुष्टौ । पूज्यमानौ नारदं तौ समकं विद्याधरभटैः ॥३५॥ १. ०सयासे, गलगहितो तेहि काऊणं-प्रत्य० । २. ०ग्गिदूमिय०-मु० । ३. सरणे-प्रत्य० । ४. कह कि पवंगममहाभडेहि-प्रत्य० । पउम. भा-३/१९ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202