Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 159
________________ ५३० एयन्तरम्मि पउमो, बिभीसणं भणइ सुहडसामक्खं । अम्हे साएयपुरी, भद्द ! अवस्सेण गन्तव्वं ॥३६॥ सुयसोगाणलतवियाण ताण जणणीण तत्थ गन्तूणं । दरिसणजलेण अम्हे, णिव्वं वियव्वाई अङ्गाई ॥३७॥ काऊण सिरपणामं, बिभीसणो भणइ सुणह वयणं मे। राहव ! सोलस दियहा, अच्छेयव्वं हं भवणे ॥ ३८ ॥ अन्नं पि सामि ! निसुणसु, पडिवत्ताकारणेण साएए। पेसिज्जन्ति नरुत्तम !, दूया भरहस्स तुरन्ता ॥३९॥ राहववयणेण तओ, दूया संपेसिया तुरियवेगा । गन्तूण पणमिऊण य, भरहस्स कहेन्ति पडिवत्तं ॥ ४० ॥ पत्तो हलं समुसलं, रामो चक्कं च लक्खणो धीरो । निहओ लङ्काहिवई, सीयाए समागमो जाओ ॥४१॥ अह बन्धणार मुक्का, इन्दइपमुहा भडा उपव्वइया । लद्धाओ गरुड - केसरिविज्जाओ राम - चक्कीणं ॥४२॥ जाया बिभीसणेणं, समयं च निरन्तर महापीई । लङ्कापुरीए रज्जं, कुणन्ति बल-केसवा मुइया ॥४३॥ एवं राघव - लक्खण- रिद्धी, सुणिऊण हरिसिओ भरहो । तम्बोल - सुगन्धाइसु दूए पूएइ विभवेणं ॥४४॥ तू त दू, भरहो जणणीणमुवगओ मूलं । सुयसोगदुक्खियाणं, कहेन्ति वत्ता अपरिसेसा ॥४५ ॥ सोऊण कुसलवत्ता, सुयाण अभिणन्दियाउ जणणीओ । ताव य अन्ने वि बहू, नयरी विज्जाहरा पत्ता ॥ ४६ ॥ अह ते गयणयलत्था, बिभीसणाणाए खेयरा सव्वे । मुञ्चन्ति रयणवुट्ठि, घरे घरे तीए नयरी ॥४७॥ अह तत्थ पुरवरीए, विज्जाहरसिप्पिएसु दक्खेसु । सयलभवणाण भूमी, उवलितता रयणकणएणं ॥ ४८ ॥ एतदन्तरे पद्मो बिभीषणं भणति सुभटसमक्षम् । अस्माभिः साकेतपुरिं भद्र ! अवश्यं गन्तव्यम् ॥३६॥ सुतशोकानलतप्तानां तासां जननीनां तत्र गत्वा । दर्शनजलेनास्माभि र्निर्वापितव्यान्यङ्गानि ||३७|| कृत्वा शिरः प्रणामं बिभीषणो भणति श्रुणु वचनं मे । राघव षोडशदिवसान्यास्तव्यं मम भवने ॥३८॥ अन्यदपि स्वामिन्निश्रुणु प्रतिवार्त्ताकारणेन साकेते । प्रेष्यन्ते नरोत्तम ! दूता भरतस्य त्वरन्माणाः ॥३९॥ राधववचनेन तदा दूताः संप्रेषितास्त्वरितवेगाः । गत्वा प्रणम्य च भरतस्य कथयन्ति प्रतिवार्ताम् ॥४०॥ प्राप्तो हलं समुसलं रामश्चक्रं च लक्ष्मणो धीरः । निहतो लङ्काधिपतिः सीतया समागमो जातः ॥४१॥ अथ बन्धनान्मुक्ता इन्द्रजित्प्रमुखा भयस्तु प्रव्रजिताः । लब्धे गरुड-केसरिविद्ये राम - चक्रिभ्याम् ॥४२॥ जाता बिभीषणेन समकं च निरन्तरं महाप्रीतिः । लङ्कापूर्यां राज्यं कुर्वतो बल - केशव मुदितौ ॥४३॥ एवं राघव-लक्ष्मणद्धिं श्रुत्वा हर्षितो भरतः । तम्बोल - सुगन्धादिभि र्दूतान्पूजयति विभवे ॥४४॥ गृहीत्वा ततो दूतान्भरतो जननीनामुपागतो मूलम् । सुतशोकदुःखितानां कथयन्ति वार्तामपरिशेषाम् ॥४५॥ श्रुत्वा कुशलवात्त सुतानामभिनन्दिता जनन्यः । तावच्चान्येऽपि बहवो नगरीं विद्याधराः प्राप्ताः ॥४६॥ अथ ते गगनतलस्था बिभीषणाज्ञया खेचराः सर्वे । मुञ्चन्ति रत्नवृष्टि गृहे गृहे तस्या नगर्याः ॥४७॥ अथ तत्र पूरवर्यां विद्याधरशिल्पिभि र्दक्षैः । सकलभवनानां भूमिरुपलिप्ता रत्नकनकेन ॥४८॥ १. विज्झविय० - मु० । २. ० रणे य सा० - प्रत्य० । Jain Education International पउमचरियं For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202