Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 157
________________ ५२८ अह नारओ पवृत्तो, कल्लाणं आसि धायईसण्डे । पुव्विल्ले सुररमणे, नयरे तित्थंकरो जाओ ॥११॥ सुर-असुरेहि नगवरे, कीरन्तो जिणवरस्स अभिसेओ । दिट्ठो मए पमोओ, भावेण य वन्दिओ भयवं ॥१२॥ जिणदरिसणाणुसंगे, गमिउं तेवीस तत्थ वासाइं । जणणि व भरहभूमिं सरिऊण इहाऽऽगओ अहयं ॥१३॥ अह तं भणइ सुभणिया, महरिसि ! निसुणेहि दुक्खसंभूई । जं पुच्छिया तुमे हं, तं ते साहिमि भूयत्थं ॥१४॥ भामण्डलसंजोगे पव्वइए दसरहे सह भडेहिं । राम्रो पियाए समयं, विणिग्गओ लक्खणसं गो ॥१५॥ सीयाए अवहियाए, जाओ सह कइवरेहि संजोगो । लङ्काहिवेण पहओ, सत्तीए लक्खणो समरे ॥१६॥ लङ्कापुरिं विसल्ला, नीया वि हु लक्खणस्स जीयत्थे । एयं ते परिकहियं सव्वं संखेवओ तुझं ॥१७॥ तत्थऽच्छइ वइदेही, बन्दी अइदुक्खिया पइविहूणा । सत्तिपहाराभिहओ, किं व मओ लक्खणकुमारो ? ॥ १८ ॥ तं अज्जवि एइन वी, वत्ता संपरिफुडा महं एयं । सुमरन्तियाए हियए, सोगमहादारुणं जायं ॥ १९ ॥ सुणिऊण वयणमेयं, अङ्काओ घत्तिऊण वरवीणं । जाओ उव्विग्गमणो, दीहुस्सासे मुयइ विप्पो ॥२०॥ भणिया य नारएणं, भद्दे ! छड्डेहि दारुणं सोगं । तव पुत्तस्स सयासे, गन्तूणाऽऽणेमि वत्तमहं ॥२१॥ एव भणिउं पयट्टो, वीणा कक्खन्तरे ठवेऊणं । उप्पइय नहयलेणं, लङ्का पत्तो खणद्धेणं ॥२२॥ हियण मुणइ विप्पो, जइ वत्ता राहवस्स पुच्छेऽहं । तो मे कयाइ दोसं, काहिन्ति निसायरा पावा ॥२३॥ पउमचरियं अथ नारदः प्रोक्तः कल्याणमासीद्धातकीखण्डे । पूर्वे सुररमणे नगरे तीर्थकरो जातः ॥११॥ सुराऽऽसुरै र्नगवरे क्रियमाणो जिनवरस्याभिषेकः । दृष्टो मया प्रमोदो भावेन च वन्दितो भगवान् ॥१२॥ जिनदर्शनानुसंगे गमयित्वा त्रयोविंशतिस्तत्र वर्षाणि । जननीमिव भरतभूमिं स्मृत्वेहागतोऽहम् ॥१३॥ अथ तं भणति सुभणिता महर्षिन् ! निश्रुणु दुःखसंभूतिम् । यत्पृष्टा त्वयाऽहं तत्ते कथयामि भूतार्थम् ॥१४॥ भामण्डलसंयोगे प्रव्रजिते दशरथे सह भटैः । रामः प्रियया समं विनिर्गतो लक्ष्मणसमग्रः ॥ १५ ॥ सीतायामपहृतायां जातः सह कपिवरैः संयोगः । लड्काधिपेन प्रहतः शक्त्या लक्ष्मणः समरे ॥१६॥ लङ्कापुरिं विशल्या नीताऽपि खलु लक्ष्मणस्य जीवितार्थे । एतत्ते परिकथितं सर्वं संक्षेपतस्तत् ॥१७॥ तत्राऽऽस्ते वैदेही बन्द्यतिदुःखिता पतिविहीना । शक्तिप्रहाराभिहतः किं वा मृतो लक्ष्मणकुमारः ? ॥१८॥ तदद्यापि नैति नापि वार्ता संपरिस्फुटा ममैतत् । स्मरन्त्याः हृदये शोकमहादारुणं जातम् ॥१९॥ श्रुत्वा वचनमेतदङ्काद्गृहीत्वा वरवीणाम् । जात उद्विग्नमना दीर्घोच्छ्वासान्मुञ्चति विप्रः ॥२०॥ भणिता च नारदेन भद्रे ! मुञ्च दारुणं शोकम् । तवपुत्रस्यसकाशे गत्वाऽऽनयामि वार्तामहम् ॥२१॥ एवं भणित्वा प्रवृतो वीणां कक्षान्तरे स्थापयित्वा । उत्पत्य नभस्तलेन लड्कां प्राप्तः क्षणार्धेन ॥२२॥ हृदयेन मुणति विप्रो यदि वार्ता राघवस्य पृच्छाम्यहम् । तदा मे कदाचिद्दोषं कथयिष्यन्ति निशाचराः पापाः ॥२३॥ १. वरिसाई - प्रत्य० । २. पव्वइओ दासरहो- प्रत्य० । ३. ०समेओ-प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202