________________
५२८
अह नारओ पवृत्तो, कल्लाणं आसि धायईसण्डे । पुव्विल्ले सुररमणे, नयरे तित्थंकरो जाओ ॥११॥ सुर-असुरेहि नगवरे, कीरन्तो जिणवरस्स अभिसेओ । दिट्ठो मए पमोओ, भावेण य वन्दिओ भयवं ॥१२॥ जिणदरिसणाणुसंगे, गमिउं तेवीस तत्थ वासाइं । जणणि व भरहभूमिं सरिऊण इहाऽऽगओ अहयं ॥१३॥ अह तं भणइ सुभणिया, महरिसि ! निसुणेहि दुक्खसंभूई । जं पुच्छिया तुमे हं, तं ते साहिमि भूयत्थं ॥१४॥ भामण्डलसंजोगे पव्वइए दसरहे सह भडेहिं । राम्रो पियाए समयं, विणिग्गओ लक्खणसं गो ॥१५॥ सीयाए अवहियाए, जाओ सह कइवरेहि संजोगो । लङ्काहिवेण पहओ, सत्तीए लक्खणो समरे ॥१६॥ लङ्कापुरिं विसल्ला, नीया वि हु लक्खणस्स जीयत्थे । एयं ते परिकहियं सव्वं संखेवओ तुझं ॥१७॥ तत्थऽच्छइ वइदेही, बन्दी अइदुक्खिया पइविहूणा । सत्तिपहाराभिहओ, किं व मओ लक्खणकुमारो ? ॥ १८ ॥ तं अज्जवि एइन वी, वत्ता संपरिफुडा महं एयं । सुमरन्तियाए हियए, सोगमहादारुणं जायं ॥ १९ ॥ सुणिऊण वयणमेयं, अङ्काओ घत्तिऊण वरवीणं । जाओ उव्विग्गमणो, दीहुस्सासे मुयइ विप्पो ॥२०॥ भणिया य नारएणं, भद्दे ! छड्डेहि दारुणं सोगं । तव पुत्तस्स सयासे, गन्तूणाऽऽणेमि वत्तमहं ॥२१॥ एव भणिउं पयट्टो, वीणा कक्खन्तरे ठवेऊणं । उप्पइय नहयलेणं, लङ्का पत्तो खणद्धेणं ॥२२॥ हियण मुणइ विप्पो, जइ वत्ता राहवस्स पुच्छेऽहं । तो मे कयाइ दोसं, काहिन्ति निसायरा पावा ॥२३॥
पउमचरियं
अथ नारदः प्रोक्तः कल्याणमासीद्धातकीखण्डे । पूर्वे सुररमणे नगरे तीर्थकरो जातः ॥११॥ सुराऽऽसुरै र्नगवरे क्रियमाणो जिनवरस्याभिषेकः । दृष्टो मया प्रमोदो भावेन च वन्दितो भगवान् ॥१२॥ जिनदर्शनानुसंगे गमयित्वा त्रयोविंशतिस्तत्र वर्षाणि । जननीमिव भरतभूमिं स्मृत्वेहागतोऽहम् ॥१३॥ अथ तं भणति सुभणिता महर्षिन् ! निश्रुणु दुःखसंभूतिम् । यत्पृष्टा त्वयाऽहं तत्ते कथयामि भूतार्थम् ॥१४॥ भामण्डलसंयोगे प्रव्रजिते दशरथे सह भटैः । रामः प्रियया समं विनिर्गतो लक्ष्मणसमग्रः ॥ १५ ॥ सीतायामपहृतायां जातः सह कपिवरैः संयोगः । लड्काधिपेन प्रहतः शक्त्या लक्ष्मणः समरे ॥१६॥ लङ्कापुरिं विशल्या नीताऽपि खलु लक्ष्मणस्य जीवितार्थे । एतत्ते परिकथितं सर्वं संक्षेपतस्तत् ॥१७॥ तत्राऽऽस्ते वैदेही बन्द्यतिदुःखिता पतिविहीना । शक्तिप्रहाराभिहतः किं वा मृतो लक्ष्मणकुमारः ? ॥१८॥ तदद्यापि नैति नापि वार्ता संपरिस्फुटा ममैतत् । स्मरन्त्याः हृदये शोकमहादारुणं जातम् ॥१९॥ श्रुत्वा वचनमेतदङ्काद्गृहीत्वा वरवीणाम् । जात उद्विग्नमना दीर्घोच्छ्वासान्मुञ्चति विप्रः ॥२०॥ भणिता च नारदेन भद्रे ! मुञ्च दारुणं शोकम् । तवपुत्रस्यसकाशे गत्वाऽऽनयामि वार्तामहम् ॥२१॥ एवं भणित्वा प्रवृतो वीणां कक्षान्तरे स्थापयित्वा । उत्पत्य नभस्तलेन लड्कां प्राप्तः क्षणार्धेन ॥२२॥ हृदयेन मुणति विप्रो यदि वार्ता राघवस्य पृच्छाम्यहम् । तदा मे कदाचिद्दोषं कथयिष्यन्ति निशाचराः पापाः ॥२३॥
१. वरिसाई - प्रत्य० । २. पव्वइओ दासरहो- प्रत्य० । ३. ०समेओ-प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org