Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
५२६
पउमचरियं जणणीए तुज्झ नरवइ !, कहेमि अह पुव्वजम्मसंबन्धं । एक्को च्चिय वइदेसो, पविसइ गामं छुहासत्तो ॥१०६॥ भोयणहरम्मि भत्तं, अलहन्तो भणइ कोवपज्जलिओ । सव्वं डहामि गाम, तत्तो य विणिग्गओ गामा ॥१०७॥ विहिसंजोएण तओ, पज्जलिओ हुयवहेण सो गामो ।गामेल्लएहि घेत्तुं, छूढो अग्गीए सो पहिओ ॥१०८॥ मरिऊण समुप्पन्नो, अह सो सूयारिणी नरवइस्स । तत्तो वि य कालगया, जाया अइवेयणे नरए ॥१०९॥ नरयाओ समुत्तरिउं, उप्पन्ना तुज्झ नरवई माया । एसा वि य मित्तजसा, भग्गवघरिणी सुसीलमई ॥११०॥
अह पोयणनयरवरे, वणिीओ गोहाणिओ त्ति नामेणं । भुयवत्ता से महिला, मओ य सो तीए उप्पन्नो ॥१११॥ जायस्स उ भुयवत्ता, रइवद्धणकामिणी गुणविसाला । अंह गद्दभाइपीडा, पुरभारुव्वहणयं चेव ॥११२॥ एयं मओ कहेउं, गयणेण गओ जहिच्छियं देसं । सिरिवद्धिओ य राया, पोयणनयरं अह पविट्ठो ॥११३॥ पुण्णोदएण सेणिय !, कस्स वि रज्जं नरस्स उवणमइ । तं चेव उ विवरीयं, हवइह सुकयावसाणम्मि ॥११४॥ एक्कस्स कस्स वि गुरू, लभ्रूणं धम्मसंगमो होइ । अन्नस्स गई अहमा, जायइ सनियाणदोसेणं ॥११५॥ एयं नाऊण सया, कायव्वं बुहजणेण अप्पहियं । जं होइ मरणकाले, सिवसोग्गइमग्गदेसयरं ॥११६॥
एवं दया-दम-तवोट्ठियसंजमस्स, सोउंजणो मयमहामुणिभासियत्थं । सामन्त-सेट्ठिसहिओ सिरिवद्धिओ सो, धम्मं करेड़ विमलामलदेहलम्भं ॥११७॥
॥ इइ पउमचरिए मयवक्खाणं नाम सत्तहत्तरं पव्वं समत्तं ॥ जनन्यास्तव नरपते ! कथयाम्यथ पूर्वजन्मसम्बन्धम् । एकैव विदेशः प्रविशति ग्रामं क्षुधासक्तः ॥१०६।। भोजनगृहे भक्तमलभमानो भणति कोपप्रज्वलितः । सर्वं दहामि ग्रामं ततश्च विनिर्गतो ग्रामात् ॥१०७।। विधिसंयोगेन ततः प्रज्वलितो हुतवहेन स ग्रामः । ग्रामिणै र्गृहीत्वा क्षिप्तोऽग्न्यां स पथिकः ॥१०८|| मृत्वा समुत्पन्नोऽथ स सूपकारिणी नरपतेः । ततोऽपि च कालगता जातातिवेदने नरके ॥१०९॥ नरकात्समुत्तीर्योत्पन्ना तव नरपते ! माता । एषाऽपि च मित्रयशा भार्गवगृहिणी सुशीलमती ॥११०॥ अथ पोतनवरनगरे वणिग् गधानिक इति नाम्ना । भूजपत्रा तस्य महिला, मयश्च तस्यामुत्पन्नः ॥१११।। जातस्य च भूजपत्रा, रतिवर्धन कामिनी गुणविशाला । अथ गदर्भादिपीडा पुरभारोद्वहनमेव ॥११२॥ एतन्मयः कथयित्वा गगनेन गतो यथेच्छितं देशम् । श्रीवर्धितोऽपि राजा पोतननगरमथ प्रविष्टः ॥११३॥ पुण्योदयेन श्रेणिक ! कस्यापि राज्यं नरस्योपनमति । तदेव तु विपरीतं भवतीह सुकृतावसाने ॥११४॥ एकस्य कस्यापि गुरुं लब्ध्वा धर्मसंगमो भवति । अन्यस्य गतिरधमा जायते सनिदानदोषेण ॥११५॥ एवं ज्ञात्वा सदा कर्त्तव्यं बुधजनेनात्महितम् । यद्भवति मरणकाले शिवसुगतिमार्गदेशकरम् ॥११६।।
एवं दया-दम तपोत्थितसंयमस्य श्रुत्वा जनो मयमहामुनिभाषितार्थम् । सामन्त-श्रेष्ठिसहितः श्रीवर्धितः स धर्मं करोति विमलामलदेहलभ्यम् ॥११७।। ॥इति पद्मचरिते मयव्याख्यानं नाम सप्तसप्ततितमं पर्वं समाप्तम्॥
१. श्रलोक नं. १११/११२ नो संदर्भ बराबर नथी, ए माटे संस्कृत 'पद्मचरित्रं' ८०/२००-२०१ जोवू.
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202