Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
५२४
पउमचरियं सुणिऊण वयणमेयं, हेमङ्को नरवईण तुटेणं । संपाविओ य रिद्धी, अणेगदाणाभिमाणेणं ॥८०॥ तइया हेमंकपुरे, मित्तजसा नाम अच्छइ वराई । सा भग्गवस्स भज्जा, अमोहसरलद्धविजयस्स ॥८१॥ अइदुक्खिया य विहवा, हेमकं पेच्छिऊण धणपुण्णं । सिरिवद्धियं सुयं सा, भणइ रुयन्ती मह सुणेहि ॥८२॥ ईसत्थागमकुसलो, तुज्झ पिया आसि भग्गवो नामं । धणरिद्धिसंपउत्तो, सव्वनरिन्दाण अइपुज्जो ॥८३॥ संथाविऊण जणणिं, वग्घपुरं सो कमेण संपत्तो । सव्वं कलागमगुणं, सिक्खइ गुरवस्स पासम्मि ॥४४॥ जाओ समत्तविज्जो, तत्थ पुरेसस्स सुन्दरा धूया । छिद्देण य अवहरिउं, वच्चइ सो निययघरहुत्तो ॥८५॥ सीहेन्दुनामधेओ, भाया कन्नाए तीए बलसहिओ। पुरओ अवट्ठिऊणं, जुज्झइ सिरिवद्धिएण समं ॥८६॥ सीहेन्दुरायपुत्तं, बलसहियं निज्जिर्णित्तु एगागी । सिरिवद्धिओ कमेणं, गओ य जणणीए पासम्मि ॥८७॥ विन्नाणलाघवेणं, तोसविओ तेण कररुहो राया। सिरिवद्धिएण लद्धं, रज्जं चिय पोयणे नयरे ॥८॥ कालगयम्मि सुकगन्ते, सीहेन्दू वेरिएण उच्छित्तो । निक्खमइ सुरङ्गाए, समयं घरिणीए भयभीओ ॥८९॥ एक्कोदराए सरणं, पोयणनयरम्मि होहती मज्झं । परिचिन्तिऊण वच्चइ, सिग्धं तम्बोलियसमग्गो ।९०॥ चारयभडेहि रत्ति, सहसा वित्तासिओ पलायन्तो । भीमोरगेण दट्ठो, सीहेन्दू पोयणासन्ने ॥११॥ मुच्छाविहलसरीरं, खन्धे काऊण दइययं मुद्धा । संपत्ता विलपन्ती, जत्थ मओ अच्छइ समणो ॥१२॥
श्रुत्वा वचनमेतद्धमाङ्को नरपतिना तुष्टेन । संप्राप्तश्च ऋद्धिमनेकदानाभिमानेन ॥८०॥ तदा हेमाङ्कपुरे मित्रयशा नामास्ते वराकी । सा भार्गवस्य भार्याऽमोघशरलब्धविजयस्य ॥८१।। अतिदुःखिता च विधवा हेमाकं दृष्टवा धनपूर्णम् । श्रीवधितं सुतं सा भणति रुदन्ती मम श्रुणु ॥८२।। इश्वस्त्रागमकुशलस्तव पिताऽऽसीद्भार्गवो नाम । धनद्धिसंप्रयुक्तः सर्वनरेन्द्राणामतिपूज्यः ।।८३।। संस्थाप्य जननीं व्याघ्रपुरं स क्रमेण संप्राप्तः । सर्वं कलागमगुणं शिक्षते गुरोः पार्श्वे ॥८४॥ जातः समाप्तविद्यस्तत्र पुरेशस्य सुन्दरा दुहिता । छिद्रेण चापहृत्य व्रजति स निजगृहाभिमुखः ॥८५।। सिंहेन्दुनामधेयो भ्राता कन्यायास्तस्या बलसहितः । पुरतोऽवस्थाय युध्यत श्रीवर्धितेन समम् ।।८६।। सिंहेन्दु राजपुत्रं बलसहितं निर्जित्यैकाकी । श्रीवर्धितः क्रमेण गतश्च जनन्याः पार्श्वे ।।८७|| विज्ञानलाघवेन तोषितस्तेन कररुहो राजा। श्रीवर्धितेन लब्धं राज्यमेव पोतने नगरे ॥८८॥ कालगते सुकान्ते सिंहेन्दु वैरिणोत्क्षिप्तः । निष्कामति सुरङ्गया समकं गृहिण्या भयभीतः ॥८९॥ एकोदरायाः शरणं पोतननगरे भवत्विति मम । परिचिन्त्य व्रजति शीघ्रं तम्बोलिकसमग्रः ॥१०॥ चारकभटै रात्रौ सहसा वित्रासितः पलायमानः । भीमोरगेण दष्टो सिंहेन्दुः पोतनासन्ने ।९१॥ मूर्छाविह्वलशरीरं स्कन्धे कृत्वा दयितं मुग्धा । संप्राप्ता विलपन्ती यत्र मय आस्ते श्रमणः ॥९२॥ १. णिज्जिऊण-प्रत्य० । २. ओच्छन्ने-प्रत्य० ।
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202