Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
मयवक्खाणपव्वं -७७/८०-१०५
५२५ पडिमं ठियस्स मुणिणो, तस्साऽऽसन्ने पियं पमोत्तूणं । समणस्स फुसइ चलणे, पुणरवि दइयं परामुसइ ॥१३॥ मुणिपायपसाएणं, सीहेन्दू जीविओ महुच्छाहो । जाओ पियाए समयं, पणमइ तं साहवं तुट्ठो ॥१४॥ अह उग्गयम्मि सूरे, समत्तनियमं मुणी विणयदत्तो । अहिवन्दिऊण पुच्छइ, सीहेन्दुं महिलियासहियं ॥१५॥ गन्तूण सावओ सो, कहेइ सिरिवद्धियस्स संदेसं । सव्वं फुडवियडत्थं, जं भणियं सीहचन्देणं ॥१६॥ तं सोऊणं रुट्ठो, सहसा सिरिवद्धिओ उ सन्नद्धो । महिलाए उवसमं सो, नीओ मुणिपायमूलम्मि ॥१७॥ तं वन्दिऊण समणं, समयं भज्जाए तत्थ परितुट्ठो । संभासेइ सिणेहं, सालं सिरिवद्धिओ पयओ ॥१८॥ काऊण नरवरिन्दो, पियाइ बन्धूसमागमाणन्दं । निययं तत्थ परभवं, पुच्छइ य मयं महासमणं ॥१९॥ अह तस्स साहइ मुणी, भद्दायरिओ त्ति नाम सोमपुरे । ते वन्दओ नरिन्दो, जाइ सुमालो सह जणेणं ॥१००॥ अह तत्थ कुट्ठवाही, महिला मुणिवन्दणाए अल्लीणा । अग्घायइ दुग्गन्धं, तीए देहुब्भवं राया ॥१०१॥ गेहं गए नरिन्दे, भद्दायरियस्स पायमूलम्मि । सा कुट्ठिणी वयाइं, घेत्तूण सुरालयं पत्ता ॥१०२॥ तत्तो सा चविऊणं, जाया इह सीलरिद्धिसंपन्ना । रूवगुणजोव्वणधरी, जिणवरधम्मुज्जयमईया ॥१०३॥ अह सो सुमालराया, रज्जं दाऊण जेट्टपुत्तस्स । कुणइ च्चिय संतोसं, अट्ठहिंगामेहिं दढचित्तो ॥१०४॥ अहिं गामेहिं निवो, संतुट्ठो सावयत्तणगुणेणं । देवो होऊण चुओ, जाओ सिरिवद्धिओ तुहयं ॥१०५॥
प्रतिमा स्थितस्य मुनेस्तस्याऽऽसन्ने प्रियं प्रमुच्य । श्रमणस्य स्पृशति चरणान्पुनरपि दयितं परिस्पृशति ॥९३|| मुनि पादप्रसादेन सिंहेन्दु र्जीवितो महोत्साहः । जातः प्रियया समकं प्रणमति तं साधु तुष्टः ॥९४|| अथोद्गते सूर्ये समाप्तनियमं मुनि विनयदत्तः । अभिवन्द्य पृच्छति सिंहेन्दु महिलासहितम् ॥९५।। गत्वा श्रावकः स कथयति श्रीवर्धितस्य संदेशम् । सर्वं स्फुटविकटार्थं यद्भणितं सिंहचन्द्रेण ॥१६॥ तच्छ्रुत्वारुष्टः सहसा श्रीवर्धितस्तु सन्नद्धः । महिलयोपशमं सो नीतो मुनिपादमूले ॥९७॥ तं वन्दित्वा श्रमणं समकं भार्यया तत्र परितुष्टः । संभाषते स्नेहं शालकं श्रीवर्धितः प्रयतः ॥९८॥ कृत्वा नरवेन्द्रः प्रियादि बन्धुसमागमानन्दम् । निजकं तत्र परभवं पृच्छति च मयं महाश्रमणम् ॥९९॥ अथ तस्य कथयति मुनि भद्राचार्य इति नाम सोमपुरे । तान्वन्दको नरेन्द्रो याति सुमालः सह जनेन ॥१००।। अथ तत्र कुष्टव्याधि महिला मुनिवन्दनाया आलीना । जिघ्रति दुर्गन्धं तस्या देहोद्भवं राजा ॥१०१।। गृहं गते नरेन्द्र भट्टाचार्यस्य पादमूले । सा कुष्टिनी व्रतानि गृहीत्वा सुरालयं प्राप्ता ॥१०२।। ततः सा च्युत्वा जातेह शीलद्धिसंपन्ना । रुपगुणयौवनधरी जिनवरधर्मोद्यतमतिका ॥१०३॥ अथ स सुमालराजा राज्यं दत्वा ज्येष्टपुत्राय । करोत्येव संतोषमष्टाभिमै दढचित्तः ॥१०४।। अष्टाभि मै नृपः संतुष्टः श्रावकत्वगुणेन । देवो भूत्वा च्युतो जातः श्रीवर्धितस्त्वम् ॥१०५॥ १. मुणि-प्रत्य० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202