________________
५३३
राम-लक्खणसमागमपव्वं-७९/१-२४ दद्रुण समासन्ने, पुप्फविमाणं ससंभमो भरहो । निप्फिडइ गयारूढो बलसहिओ अहिमुहं सिग्धं ॥१२॥ दट्टण य एज्जन्तं, भरहं भडचडगरेण पउमाभो । ठावेइ धरणिवढे, पुष्फविमाणं तओइण्णो ॥१३॥ भरहो मत्तगयाओ, ओयरिओ देइ सहरिसो अग्धं । रामेण लक्खणेण य, अवगूढो तिव्वनेहेणं ॥१४॥ संभासिएक्कमेक्का, पुष्फविमाणं पुणो वि आरूढा । पविसन्ति कोसलं ते, विज्जाहरसुहडपरिकिण्णा ॥१५॥ रह-गय-तुरङ्गमेहि, संघटेन्तजोहनिवहेहिं । पविसन्तेहि निरुद्धं, गयणयलं महियलं नयरं ॥१६॥ भेरी-मुइङ्ग-तिलिमा-काहल-सङ्घाउलाई तूराइं । वज्जन्ति घणरवाई, चारणगन्धव्वमीसाइं ॥१७॥ गय-तुरयहेसिएणं, तूरनिणाएण बन्दिसद्देणं । न सुणंति एक्कमेक्कं, उल्लावं कण्णवडियं पि ॥१८॥ एवं महिड्डिजुत्ता, हलहर-नारायणा निवइमग्गे । वच्चन्ते नयरजणो आढत्तो पेच्छिउं सव्वो ॥१९॥ नायरवहूहि सिग्धं, भवणगवक्खा निरन्तरा छन्ना । रेहन्ति वयणपङ्कय-सराण रुद्धा व उद्देसा ॥२०॥ अह कोउएण तुरिया, अन्ना अन्नं करेण पेल्लेउं । पेच्छन्ति पणइणीओ, पउमं नारायणसमेयं ॥२१॥ अन्नोन्ना भणइ सही ! सीयासहिओ इमो पउमणाहो । लच्छीहरो वि एसो, हवइ विसल्लाए साहीणो ॥२२॥ सुग्गीवमहाराया, एसो वि य अङ्गओ वरकुमारो । भामण्डलो य हणुओ, नलो य नीलो सुसेणो य ॥२३॥ एए अन्ने य बहू, चन्दोयरनन्दणाइयासुहडा । पेच्छ हला ! देवा इव, महिड्डिया रूवसंपन्ना ॥२४॥ दृष्ट्वा समासन्ने पुष्कविमानं ससंभ्रमो भरतः । निष्फिटति गजारुढो बलसहितोऽभिमुखं शीघ्रम् ॥१२॥ दृष्ट्वा चायान्तं भरतं भटसमूहेन पद्माभः । स्थापयति धरणिपृष्टे पुष्पकविमानं ततोऽवतीर्णः ॥१३॥ भरतो मत्तगजादवतरितो ददाति नमति सहर्षः अर्ध्य । रामेण लक्ष्मणेन चालिङ्गितस्तीव्रस्नेहेन ॥१४॥ संभाषितैकमेकाः पुष्पविमानं पुनप्यारुढाः । प्रविशन्ति कौशल्यां ते विद्याधरसुभटपरिकीर्णाः ॥१५॥ रथगजतुरङ्गमैः संघटोत्तिष्ठत्सुभटनिवहैः । प्रविशद्भि निरुद्धं गगनतलं महितलं नगरम् ॥१६॥ भेरि-मृदङ्ग-तिलिमा-काहल-शङ्खाकुलानि तूर्याणि । ध्वनन्ति घनरवाणि चारणगान्धर्वमिश्राणि ॥१७॥ गज-तुरगहैषितेन तूर्यनिनादेन बन्दिशब्देन । न श्रृण्वन्त्येकमेकमुल्लापं कर्णपतितमपि ॥१८॥ एवं महद्धियुक्तयो हलधरनारायणयो नृपतिमार्गे । व्रजतयो नगरजन आरब्धो दृष्टुं सर्वः ॥१९॥ नागरवधुभिः शीघ्रं भवनगवाक्षा निरन्तराश्च्छनाः । राजन्ते वदनपङ्कजसरोभी रुद्धा इवोद्देशाः ॥२०॥ अथ कौतुकेन त्वरिता अन्या अन्याः करेण प्रेर्य । पश्यन्ति प्रणयिन्यः पद्म नारायणसमेतम् ॥२१॥ अन्योन्या भणति सखि ! सीतासहितोऽयं पद्मनाभः । लक्ष्मीधरोऽप्येष भवति विशल्यायाः स्वाधीनः ॥२२॥ सुग्रीवमहाराजा एषोऽपि चागदो वरकुमारः । भामण्डलश्च हनुमान्नलश्च नीलः सुषेणश्च ॥२३॥ एत अन्ये च बहवश्चन्द्रोदरनन्दनादयः सुभटाः । पश्य हला! देवा इव महर्धिका रुपसंपन्नाः ॥२४॥
१. ०सहिओ सम्मुहो सिग्धं-मु० । २. पुणो समारूढा । पविसंति कोसलाए वि० मु० । ३. सुणेइ एक्कमेक्को-मु० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org