Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 150
________________ मयवक्खाणपव्वं -७७/२५-५१ भणियं च एवमेयं, सव्वेहि य खेयरेहि मिलिएहिं । लङ्कापुरीए रामो, अच्छि इन्दो व्व सुरलोए ॥३९॥ सव्वे वि खेयरभडा, तत्थेव ठिया पुरीए बलसहिया । अमरा इव सुरलोए, अइसयगुणरिद्धिसंपन्ना ॥४०॥ पउमो सीयाए समं, भुञ्जन्तो उत्तमं विसयसोक्खं । दोगुन्दुगो व्व देवो, गयं पि कालं न लक्खेइ ॥४१॥ सग्गसरिसो विदेसो, पियविरहे रण्णसन्निहो होइ । इट्ठजणसंपओगे, रण्णं पि सुरालयं जिणइ ॥४२॥ तह य विसल्लासहिओ, अच्छइ लच्छीहरो जणियतोसो । रसागरवगाढो, सुरवइलील विडम्बन्तो ॥४३॥ एवं ताण सुहं, अणुहवमाणाणऽणेयवरिसाइं। वोलीणाणि दिणं पिव, अइसयगुणरिद्धिजुत्ताणं ॥४४॥ अह लक्खणो कयाई, पुराणि सरिऊण कुव्वरादीणि । कन्नाण कए लेहे, साहिन्नाणे विसज्जेइ ॥४५॥ विज्जाहरेहि गन्तुं ताण कुमारीण दरिसिया लेहा । लक्खणमणुस्सगाणं, अहियं नेहं वहन्तीणं ॥४६॥ दसपुरवईण धूया, रूवमई वज्जण्णनरवइणा । वीसज्जिया य पत्ता, लङ्कानयरिं सपरिवारा ॥४७॥ अह वालिखिल्लदुहिया, कुव्वरनयराहिवस्स गुणकलिया ।सा वि तहिं संपत्ता, कन्ना कल्लाणमाल त्ति ॥४८॥ पुहवीधरस्स दुहिया, पुहइपुरे तत्थ होइ वणमाला । विज्जाहरेहि नीया, सा वि य लच्छीहरसमीवं ॥४९॥ खेमञ्जलीयनयरे, जियसत्तू नाम तस्स जियपउमा । धूया परियणसहिया, सा वि य लङ्कापुरि पत्ता ॥५०॥ उज्जेणिमाइएसु य, नयरेसु वि जाओ रायकन्नाओ।लङ्कापुरी गयाओ, गुरूहि अणुमन्नियाओ? ॥५१॥ भणितं चैवमेतत्सर्वैरपि खेचरै मिलितैः । लकापूर्यां राम आस्त इन्द्र इव सुरलोके ॥३९॥ सर्वेऽपि खेचरभटास्तत्रैव स्थिताः पूर्यां बलसहिताः । अमरा इव सुरलोकेऽतिशयगुणर्द्धिसंपन्नाः ॥४०॥ पद्म: सीतया समं भुञ्जन्नुत्तमं विषयसुखम् । दोगुन्दुक इव देवो गतमपि कालं न लक्ष्यति ॥४१॥ स्वर्गसदृशोऽपि देशः प्रियविरहेऽरण्यसंनिभो भवति । इष्टजनसंप्रयोगेऽरण्यमपि सुरालयं जयति ॥४२॥ तथा च विशल्यासहित आस्ते लक्ष्मीधरो जनिततोषः । रतिसागरावगाढ: सुरपतिलीलां विडम्बयन् ॥४३॥ एवं तेषां रतिसुखमनुभूयमानानामनेकवर्षाणि । व्यतीतानि दिनमिवातिशयगुणद्धियुक्तानाम् ॥४४॥ अथ लक्ष्मणः कदाचित्पुराणि स्मृत्वा कुबरादिनि । कन्यानां कृते लेखान् साभिज्ञानान् विसर्जयति ॥४५॥ विद्याधरैर्गत्वा तासां कुमारीणां दर्शिता लेखाः । लक्ष्मणमनोत्सुकानामधिकं स्नेहं वहन्तीनाम् ॥४६॥ दशपुरपतिना दुहिता रुपमती वज्रकर्णनरपतिना । विसर्जिता च प्राप्ता लकानगरिं सपरिवारा ॥४७॥ अथ वालिखिलदुहिता कुबरनगराधिपस्य गुणकलिता । साऽपि तत्र संप्राप्ता कन्या कल्याणमालेति ॥४८॥ पृथिवीधरस्य दुहिता पृथिवीपुरे तत्र भवति वनमाला । विद्याधरै र्नीता साऽपि च लक्ष्मीधरसमीपम् ।।४९।। क्षेमाञ्जलिकनगरे जितशत्रु र्नाम तस्य जितपद्मा । दुहिता परिजनसहिता साऽपि च लकापुरि प्राप्ता ॥५०|| उज्जैन्यादिषु च नगरेष्वपि या राजकन्याः । लड्कापुरिं गता गुरुभिरनुमताश्च ॥५१॥ १. ०लयं होइ-प्रत्य० । २. तत्थ वि०-प्रत्य० । पउम. भा-३/१८ Jain Education Intemalional For Personal & Private Use Only www.janeibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202