Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 149
________________ ५२० पउमचरियं मझे घरस्स पेच्छइ, भवणं पउमप्पभस्स रमणिज्जं । थम्भसहस्सेणं चिय, धरियं वरकणयभित्तीयं ॥२५॥ खिङिणिमालोऊलं, पलम्बलम्बूविरड्याडोवं । नाणाविहधयचिन्धं, वरकुसुमकयच्चणविहाणं ॥२६॥ पउमप्पभस्स पडिमा, विसुद्धवरपउमरागनिम्माणा । पउमो पियाए सहिओ, संथुणइ विसुद्धभावेणं ॥२७॥ अन्ने वि लक्खणाई, सुहडा परिवन्दिऊण उवविट्ठा । तत्थेव जिणाययणे अच्छन्ति कहाणुबन्धेणं ॥२८॥ विज्जाहरीसु ताव य, हाणविही विरड्या महिढीया । रामस्स लक्खणस्स य सीयाए तहाविसल्लाए ॥२९॥ वेरुलियण्हाणपीढे, ताण य उवविट्ठयाण मज्जणयं । बहुतूर-सङ्खपउरं, वत्तं चिय कणयकलसेहिं ॥३०॥ पहाओ अलंकियतणू, पउमो पउमप्पभं पणमिऊणं । भत्तस्स गिरिसरिच्छं, तत्थ य इयं निवेयणयं ॥३१॥ पउमो लक्खणसहिओ, अन्नो वि य परियणो समन्तिजणो । भोयणघरं पविट्ठो, भुञ्जइ नाणाविहं भत्तं ॥३२॥ मिउसुरहिसाउकलियं, पञ्चण्हं चेव इन्दियत्थाणं । इ8 सुहं मणोज्जं, इच्छाए भोयणं भुत्तं ॥३३॥ सम्माणिया य सव्वे, विज्जाहरपत्थिवा सविभवेणं । वरहार-कडय-कुण्डल-वत्था-ऽलंकारमादीसु ॥३४॥ निव्वत्तभोयणा ते, जंपन्ति सुहासणट्ठिया सुहडा । रक्खसवंसस्स अहो !, विभीसणो भूसणो जाओ ॥३५॥ एत्तो विहीसणाई, सव्वे विज्जाहरा कयाडोवा । रज्जाहिसेयकज्जे, उवट्ठिया पउमणाहस्स ॥३६॥ तो भणइ पउमणाहो, भरहो अणुमन्निओ मह गुरूणं । रज्जे रज्जाहिवई, सयलसमत्थाए वसुहाए ॥३७॥ अभिसेयमङ्गलत्थे, दीसइ दोसो महापुरिसचिण्णो । भरहो सोऊणऽम्हे, संविग्गो होहइ कयाई ॥३८॥ मध्ये गृहस्य पश्यति भवनं पद्मप्रभस्य रमणीयम् । स्तम्भसहस्रेणैव धृतं वरकनकभित्तीकम् ॥२५॥ किंकीणीमालावचूलं प्रलम्बलम्बूसकविरचिताटोपम् । नानाविधध्वजचिह्न वरकुसुमकृतार्चनविधानम् ॥२६॥ पद्मप्रभस्य प्रतिमां विशुद्धवरपद्मरागनिर्माणाम् । पद्मः प्रियया सहितः संस्तौति विशुद्धभावेन ॥२७॥ अन्येऽपि लक्ष्मणादयः सुभटाः परिवन्द्योपविष्टाः । तत्रैव जिनायतने आसते कथानुबन्धेन ॥२८॥ विद्याधरिभिस्तावच्च स्नानविधि विरचिता महद्धिकाः । रामस्य लक्ष्मणस्य च सीतायास्तथा विशल्यायाः ॥२९॥ वैडूर्यस्नानपीठे तेषां चोपस्थितानां मज्जनकम् । बहुतूर्य-शङ्खप्रचुरं वृत्तमेव कनककलशैः ॥३०॥ स्नातोऽलड़कततनः पदमः पद्मप्रभं प्रणम्य । भक्तस्य गिरिसदृशं तत्र च रचितं नैवेद्यकम् ॥३१॥ पद्मो लक्ष्मणसहितोऽन्योऽपि च परिजन: समन्त्रिजनः । भोजनगृहं प्रविष्टो भुञ्जते नानाविधं भक्तम् ॥३२॥ मृदुसुरभिस्वादुकलितं पञ्चानामेवेन्द्रियाणाम् । इष्टं सुखं मनोज्ञमिच्छया भोजनं भुक्तम् ।।३३।। सम्मानिताश्च सर्वे विद्याधरपार्थिवाः सविभवेन । वरहार-कटक-कुण्डल-वस्त्रालङ्कारादिभिः ॥३४॥ निवर्तभोजनास्ते जल्पन्ति सुखासनस्थिताः सुभटाः । राक्षसवंशस्याहो ! बिभीषणो भूषणो जातः ॥३५।। इतो बिभीषणादयः सर्वे विद्याधराः कृताटोपाः । राज्याभिषेककार्ये उपस्थिताः पद्मनाभस्य ॥३६।। तदा भणति पद्मनाभो भरतोऽनुमानितो मम गुरुणा । राज्ये राज्याधिपतिः सकलसमस्ताया वसुधायाः ॥३७॥ अभिषेकमङ्गलार्थे दृश्यते दोषो महापुरुषाचीर्णः । भरतः श्रुत्वाऽस्मान् संविग्नो भविष्यति कदाचित् ।।३८|| For Personal & Private Use Only Jain Education Intemational www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202