Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 147
________________ ७७. मयवक्खाणपव्वं अह सो महाणुभावो, भुवणालङ्कारमत्तमायडगं । आरूढो पउमाभो, समयं सीयाए सोममुहो ॥१॥ खेयरभडेहि समयं, जयसङ्ग्घुटुमङ्गलरवेणं । पत्तो रावणभवणं, पविसइ समयं पिययमाए ॥२॥ भवणस्स तस्स मज्झे, थम्भसहस्सेण विरड्यं तुझं । सन्तिजिणिन्दस्स घरं, वरकणयविचित्तभत्तीयं ॥३॥ ओइण्णो य गयाओ, समयं सीयाए रियइ जिणभवणं । रामो पसन्नमणसो, काउस्सग्गं कुणइ धीरो ॥४॥ ऊण अञ्जलिउडं, सीसे सह गेहिणीए पउमाभो । संथुणइ सन्तिनाहं, सब्भूयगुणेहि परितुट्टो ॥५॥ जस्साऽवयारसमए, जाया सव्वत्थ तिहुयणे सन्ती । सन्ति त्ति तेण नामं, तुज्झ कयं पावनासयरं ॥६॥ बाहिरचक्केण रिवू, जिणिऊण इमं समज्जियं रज्जं । अब्भिन्तररिउसेन्नं, विणिज्जियं झाणचक्केणं ॥७॥ सुर-असुरपणमिय ! नमो, ववगयजरमरण ! रागरहिय ! नमो। संसारनासण ! नमो, सिवसोक्खसमज्जिय ! नमो ते ॥८॥ लच्छीहरो विसल्ला, दोण्णि वि काऊण अञ्जली सीसे । पणमन्ति सन्तिपडिमं, भडा य सुग्गीवमादीया ॥९॥ काऊण थुइविहाणं, पुणो पुणो तिव्वभत्तिराएणं । तत्थेव य उवविठ्ठा, जहाहं नरवरा सव्वे ॥१०॥ || ७७. मयव्याख्यानपर्वम् । अथ स महानुभावो भुवनालङ्कारमत्तमातङ्गम् । आरुढ: पद्माभः समकं सीतायाः सौम्यमुखः ॥१॥ खेचरभटैः समकं जयशब्दोद्धृष्टमङ्गलरवेण । प्राप्तो रावणभवनं प्रविशति समकं प्रियतमायाः ॥२॥ भवनस्य तस्य मध्ये स्तम्भसहस्रेण विरचितं तुङ्गम् । शान्तिजिनेन्द्रस्य गृहं वरकनकविचित्रभक्तिकम् ॥३॥ अवतीर्णश्च गजात्समकं सीताया गच्छति जिनभवनम । समः प्रसन्नमना: कायोत्सर्गं करोति धीरः॥४॥ रचयित्वाङ्जलिपूटं शीर्षे सह गृहिण्या पद्माभः । संस्तौति शान्तिनाथं सद्भूतगुणैः परितुष्टः ।।५।। यस्याऽवतारसमये जाता सर्वत्र त्रिभुवने शान्तिः । शान्तिरिति तेन नाम तव कृतं पापनाशकरम् ॥६।। बाह्यचक्रेण रिपुं जित्वेदं समर्जितं राज्यम् । अभ्यन्तररिपुसैन्यं विनिर्जितं ध्यानचक्रेण ॥७॥ सुरासुरप्रणत ! नमो व्यपगतजरमरण ! रागरहित ! नमो । संसारनाशन ! नमः शिवसुखसमर्जित ! नमस्ते ॥८॥ लक्ष्मीधरो विशल्या द्वावपि कृत्वाञ्जलिं शीर्षे । प्रणमतः शान्तिप्रतिमां भटाश्च सुग्रीवादयः ॥९॥ कृत्वा स्तुतिविधानं पुनः पुनस्तीव्रभक्तिरागेण । तत्रैव चोपविष्टा यथासुखं नरवराः सर्वे ॥१०॥ १.०ए पउममुहो-प्रत्य० । २. सहिओ, जय०-प्रत्य० । ३. उत्तिण्णो-प्रत्य० । ४.०णए संतिजिणं-प्रत्य० ।५. पावणासणयं-प्रत्य०।६.न्तरारिसित्रंप्रत्य०। Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202