________________
७७. मयवक्खाणपव्वं
अह सो महाणुभावो, भुवणालङ्कारमत्तमायडगं । आरूढो पउमाभो, समयं सीयाए सोममुहो ॥१॥ खेयरभडेहि समयं, जयसङ्ग्घुटुमङ्गलरवेणं । पत्तो रावणभवणं, पविसइ समयं पिययमाए ॥२॥ भवणस्स तस्स मज्झे, थम्भसहस्सेण विरड्यं तुझं । सन्तिजिणिन्दस्स घरं, वरकणयविचित्तभत्तीयं ॥३॥ ओइण्णो य गयाओ, समयं सीयाए रियइ जिणभवणं । रामो पसन्नमणसो, काउस्सग्गं कुणइ धीरो ॥४॥ ऊण अञ्जलिउडं, सीसे सह गेहिणीए पउमाभो । संथुणइ सन्तिनाहं, सब्भूयगुणेहि परितुट्टो ॥५॥ जस्साऽवयारसमए, जाया सव्वत्थ तिहुयणे सन्ती । सन्ति त्ति तेण नामं, तुज्झ कयं पावनासयरं ॥६॥ बाहिरचक्केण रिवू, जिणिऊण इमं समज्जियं रज्जं । अब्भिन्तररिउसेन्नं, विणिज्जियं झाणचक्केणं ॥७॥
सुर-असुरपणमिय ! नमो, ववगयजरमरण ! रागरहिय ! नमो।
संसारनासण ! नमो, सिवसोक्खसमज्जिय ! नमो ते ॥८॥ लच्छीहरो विसल्ला, दोण्णि वि काऊण अञ्जली सीसे । पणमन्ति सन्तिपडिमं, भडा य सुग्गीवमादीया ॥९॥ काऊण थुइविहाणं, पुणो पुणो तिव्वभत्तिराएणं । तत्थेव य उवविठ्ठा, जहाहं नरवरा सव्वे ॥१०॥
|| ७७. मयव्याख्यानपर्वम् ।
अथ स महानुभावो भुवनालङ्कारमत्तमातङ्गम् । आरुढ: पद्माभः समकं सीतायाः सौम्यमुखः ॥१॥ खेचरभटैः समकं जयशब्दोद्धृष्टमङ्गलरवेण । प्राप्तो रावणभवनं प्रविशति समकं प्रियतमायाः ॥२॥ भवनस्य तस्य मध्ये स्तम्भसहस्रेण विरचितं तुङ्गम् । शान्तिजिनेन्द्रस्य गृहं वरकनकविचित्रभक्तिकम् ॥३॥ अवतीर्णश्च गजात्समकं सीताया गच्छति जिनभवनम । समः प्रसन्नमना: कायोत्सर्गं करोति धीरः॥४॥ रचयित्वाङ्जलिपूटं शीर्षे सह गृहिण्या पद्माभः । संस्तौति शान्तिनाथं सद्भूतगुणैः परितुष्टः ।।५।। यस्याऽवतारसमये जाता सर्वत्र त्रिभुवने शान्तिः । शान्तिरिति तेन नाम तव कृतं पापनाशकरम् ॥६।। बाह्यचक्रेण रिपुं जित्वेदं समर्जितं राज्यम् । अभ्यन्तररिपुसैन्यं विनिर्जितं ध्यानचक्रेण ॥७॥ सुरासुरप्रणत ! नमो व्यपगतजरमरण ! रागरहित ! नमो । संसारनाशन ! नमः शिवसुखसमर्जित ! नमस्ते ॥८॥ लक्ष्मीधरो विशल्या द्वावपि कृत्वाञ्जलिं शीर्षे । प्रणमतः शान्तिप्रतिमां भटाश्च सुग्रीवादयः ॥९॥ कृत्वा स्तुतिविधानं पुनः पुनस्तीव्रभक्तिरागेण । तत्रैव चोपविष्टा यथासुखं नरवराः सर्वे ॥१०॥
१.०ए पउममुहो-प्रत्य० । २. सहिओ, जय०-प्रत्य० । ३. उत्तिण्णो-प्रत्य० । ४.०णए संतिजिणं-प्रत्य० ।५. पावणासणयं-प्रत्य०।६.न्तरारिसित्रंप्रत्य०।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org