Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 146
________________ सीयासमागमपव्वं -७६/१-२६ ५१७ अवहत्थिऊण सोयं, दइयस्स समागमे जणयधूया । हरिसवसपुलइयङ्गी, जाया चिय तक्खणं चेव ॥१३॥ देवि व्व सुराहिवइ, रइव्व कुसुमाउहं घणसिणेहा । भरहं चेव सुभद्दा, तह अल्लीणा पइं सीया ॥१४॥ अवगूहिया खणेक्कं, रामेण ससंभमेण जणयसुया । निव्ववियमाणसऽङ्गी, सित्ता इव चन्दणरसेणं ॥१५॥ दइयस्स कण्ठलग्गा, भुयपास सुमणसा जणयधूया । कप्पतरुसमासन्ना, कणयलया चेव तणुयङ्गी ॥१६॥ दट्ठण रामदेवं, सीयासहियं नहट्ठिया देवा । मुञ्चन्ति कुसुमवासंगन्धोदयमिस्सियं सुरहिं ॥१७॥ साहु त्ति साहु देवा, भणन्ति सीयाए निम्मलं सीलं । पंचाणुव्वयधारी, मेरु व्व अकम्पियं हिययं ॥१८॥ लच्छीहरेण एत्तो, सीयाए चलणवन्दणं रइयं । तीए वि सो कुमारो, अवगूढो तिव्वनेहेणं ॥१९॥ सा भणइ भद्द ! एयं, पुव्वं समणुत्तमेहि जं भणियं । तं तह सुयमणुभूयं, दिलृ चिय पायडं अम्हे ॥२०॥ चक्कहरसिरीए तुमं, जाओ चिय भायणं पुहइणाहो । एसो वि तुज्झ जेट्टो, बलदेवत्तं समणुपत्तो ॥२१॥ एक्कोयराए चलणे, पणमइ भामण्डलो जणियतोसो । सीयाए सुमणसाए, सो वि सिणेहेण अवगूढो ॥२२॥ सुग्गीवो पवणसुओ, नलो य नीलो य अङ्गओ चेव । चन्दाभो य सुसेणो, विराहिओ जम्बवन्तो य ॥२३॥ एए अन्ने य बहू, विज्जाहरपत्थिवा निययनामं । आभासिऊण सीयं, पणमन्ति जहाणुपुव्वीए ॥२४॥ आभरणभूसणाई, वरसुरहिविलेवणाई पउराई।आणेन्ति य वत्थाई, कुसुमाइं चेव दिव्वाइं ॥२५॥ भणन्ति तं पणयसिरा महाभडा, सुभे ! तुमं कमलसिरी न संसयं । अणोवमं विसयसुहं जहिच्छियं, निसेवसू विमलजसं हलाउहं ॥२६॥ ॥ इइ पउमचरिए सीयासमागमविहाणं नाम छहत्तरं पव्वं समत्तं ॥ अपहस्त्य शोकं दयितस्य समागमे जनकदुहिता । हर्षवशपुलकितागी जातैव तत्क्षणमेव ॥१३।। देवीव सुराधिपति रतीव कुसुमायुधं घनस्नेहा । भरतमेव सुभद्रा तथाऽऽलीना पति सीता ॥१४।। आलिगिता क्षणमेकं रामेण ससंभ्रमेण जनकसता । निर्वापितमानसाग्निःसिक्तैव चन्दनरसेन ॥१५॥ दयितस्य कण्ठलग्ना भुजापाश्वसुमनसा जनकदुहिता । कल्पतरुसमासन्ना कनकलतैव तन्वागी ॥१६॥ दृष्ट्वा रामदेवं सीतासहितं नभस्थिता देवाः । मुञ्चन्ति कुसुमवर्षं गन्धोदकमिश्रितं सुरभिम् ।।१७।। साध्विति साधु देवा भणन्ति सीताया निर्मलं शीलम् । पञ्चनुव्रतधारी मेरुरिवाकम्पितं हृदयम् ॥१८॥ लक्ष्मीधरेणेतः सीतायाश्चरणवन्दनं रचितम् । तयाऽपि स कुमारोऽवगुढस्तीव्रस्नेहेन ॥१९॥ सा भणति भद्र ! एतत्पुर्वं श्रमणोत्तमैर्यद्भणितम् । तत्तथा समनुभूतं दृष्टमेव प्रकटमस्माभिः ॥२०॥ चक्रधरश्रियस्त्वं जात एव भाजनं पृथिवीनाथः । एषोऽपि तव ज्येष्ठो बलदेवत्वं समनप्राप्तः ॥२१॥ एकोदरायाश्चरणे प्रणमति भामण्डलो जनिततोषः । सीतया सुमनसया सोऽपि स्नेहेनालिङ्गितः ॥२२।। सुग्रीवः पवनसुतो नलश्च नीलश्चाङ्गद एव । चन्द्राभश्च सुषेणो विराधितो जाम्बुवांश्च ॥२३।। एते अन्ये च बहवो विद्याधरपाथिवा निजनाम । आभाष्य सीतां प्रणमन्ति यथानुपूर्व्या ॥२४॥ आभरणभूषणानि वरसुरभिविलेपनानि प्रचूराणि । आनयन्ति च वस्त्राणि कुसुमान्येव दिव्यानि ॥२५।। भणन्ति तं प्रणतशिरसो महाभटाः शुभे ! त्वं कमलश्री न शंसयम् । अनुपमं विषयसुखं यथेच्छितं निसेवस्व विमलयशो हलायुधम् ॥२६।। ॥इति पद्मचरिते सीतासमागमविधानं नाम षट्सप्ततितमं पर्वं समाप्तम् ॥ पउम. भा-३/९ Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202