Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
इन्दइपमुहणिक्खमणपव्वं - ७५ / ६४-८५
मन्दोयरी वि पुत्ते, पव्वज्जमुवागए सुणेऊणं । सोयसराहयहियया, मुच्छावसविम्भला पडिया ॥७८॥ चन्दणजलोल्लियङ्गी, आसत्था विलविडं समाढत्ता । हा इन्दइ ! घणवाहण !, जणणी नो लक्खिया तुभे ॥७९॥ भत्तारविरहिया, पुत्ता आलम्बणं महिलियाए । होन्ति इह जीवलोए, चत्ता तेहिं पि पावा हं ॥८०॥ तिसमुद्दमेइणिवई, मह दइओ विणिहओ रणमुहम्मि । पुत्तेहि वि मुक्का हं, कं सरणं वो पवज्जामि ? ॥८१॥ एवं सा विलवन्ती, अज्जाए तत्थ संजमसिरीए । पडिबोहिया य गेण्हइ, पव्वज्जं सा महादेवी ॥८२॥ चन्दणहा वि अणिच्चं, जीयं नाऊण तिव्वदुक्खत्ता । पव्वइया दढभावा, जिणवरधण्मुज्जया जाया ॥ ८३ ॥ अट्ठावन्नसहस्सा, तत्थ य जुवईण लद्धबोहीणं । पव्वइया नियमगुणं, कुणन्ति दुक्खक्खयट्ठाए ॥८४॥ एवं इन्दइ-मेहवाहणमुणी धम्मेक्वचित्ता सया, नाणालद्धिसमिद्धसाहुसहिया अब्भुज्जया संजमे । भव्वाणन्दयरा भमन्ति वसुहं ते नागलीलागई, अव्वाबाहसुहं सिवं सुविमलं मग्गन्ति रतिंदिवं ॥ ८५ ॥
॥ इय पउमचरिए इन्दइआदिनिक्खमणं नाम पञ्चहत्तरं पव्वं समत्तं ॥
मन्दोदर्यपि पुत्रौ प्रवज्यामुपागतौ श्रुत्वा । शोकशराहतहृदया मुर्च्छावशविह्वला पतिता ॥७८॥ चन्दनजलाद्रीताङ्ग्याश्वास्ता विलपितुं समारब्धा । हा इन्द्रजीत् ! घनवाहन ! जननी न लक्षिता युवाभ्याम् ॥७९॥ भर्त्तुविरहितायाः पुत्रा आलम्बनं महिलायाः । भवन्तीह जीवलोके त्यक्ता तैरपि पापाऽहम् ? ||८०|| त्रिः समुद्रमेदिनिपति र्मम दयितो विनिहतो रणमुखे । पुत्रैरपि मुक्ताऽहं कं शरणं वा प्रपद्ये ? ॥८१॥ एवं सा विलपन्त्यार्यया तत्र संयमश्रिया । प्रतिबोधिता च गृह्णाति प्रव्रज्यां सा महादेवी ॥८२॥ चन्द्रनखाप्यनित्यं जीवं ज्ञात्वा तीव्रदुःखार्त्ता । प्रव्रजिता दृढभावा जिनवरधर्मोद्यता जाता ॥८३॥ अष्टपञ्चाशत्सहस्रास्तत्र च युवतीनां लब्धबोधीनाम् । प्रव्रजिता नियमगुणं कुर्वन्ति दुःखक्षयार्थे ॥८४॥ एवमिन्द्रजीन्मेघवाहनमुनी धर्मैकचित्तौ सदा ज्ञानलब्धिसमृद्धसाधुसहितावभ्युद्यतौ संयमे । भव्यानन्दकरौ भ्रमतो वसुधां तौ नागलीलागत्यव्याबाधसुखं शिवं सुविमलं मार्गयतो रात्रिंदिवा ॥८५॥
1
॥ इति पद्मचरित इन्द्रजिदादिनिष्क्रमणं नाम पञ्चसप्ततितमं पर्वं समाप्तम् ॥
१. करेन्ति - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
५१५
www.jainelibrary.org

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202