Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 142
________________ इन्दइपमुहणिक्खमणपव्वं-७५/३८-६३ ५१३ एसु पावकम्मा, पक्खित्ता तिव्ववेयणसयाई । अणुहोन्ति सुइरकालं, निमिसं पि अलद्धसुहसाया ॥५१॥ कूडतुल-कूडमाणाइएसु रसभेइणो य कावडिया । ते वि मया परलोए, हवन्ति तिरिया उ दुहभागी ॥५२॥ वय-नियमविरहिया विहु, अज्जव-मद्दवगुणेसु उववेया । उप्पज्जन्ति मणुस्सा, तहाऽऽरियाऽणारिया चेव ॥५३॥ वय-नियम-सील-संजम-गुणेसु, भावेन्ति जे उ अप्पाणं । ते कालगय समाणा, हवन्ति कप्पालएसु सुरा ॥५४॥ तत्तो वि चुयसमाणा, चक्कहराईकुलेसु उववन्ना मुप्पन्ना । भोत्तूण मणुयसोक्खं, लएन्ति निस्सङ्गपव्वजं ॥५५॥ चारित्त-नाण-दसण-विसुद्धसम्मत्त-लेसपरिणामा । घोरतव-चरणजुत्ता, डहन्ति कम्मं निरवसेसं ॥५६॥ पप्फोडियकम्मरया, उप्पाडेऊण केवलं नाणं । ते पावेन्ति सुविहिया, सिवमयलमणुतरं ठाणं ॥५७॥ ते तत्थ सङ्गरहिया, अव्वाबाहं सुहं अणोवमियं । भुञ्जन्ति सुइरकालं, सिद्धा सिद्धं समल्लीणा ॥५८॥ अह सो मुणिवरवसभो, इन्दइ-घणवाहणेहि निययभवं । परिपुच्छिओ महप्पा, कहिऊण तओ समाढत्तो ॥५९॥ कोसम्बीनयरीए, सहोयरा आसि तत्थ धणहीणा । घणपीइसंपउत्ता, नामेणं पढम-पच्छिमया ॥६०॥ अह तं पुरी भमन्तो, भवदत्तो नाम आगओ समणो । तस्स सयासे धम्मं, सुणेन्ति ते भायरा दो वि ॥१॥ संवेगसमावन्ना, जाया ते संजया समियपावा । नयरीए तीए राया, नन्दो महिला य इन्दुमुही ॥२॥ अह तत्थ पट्टणवरे, परमविभूई कया नरिन्देणं । धय-छत्त-तोरणाईसु चेव कुसुमोवयारिल्ला ॥३॥ एतेषु पापकर्माः प्रक्षिप्तास्तीव्रवेदनशतानि । अनुभवन्ति सूचिरकालं निमिषमप्यलब्धसुखशाताः ॥५१॥ कूटतोलकूटमानादिभी रसभेदिनश्च कार्पटिकाः । तेऽपि मृताः परलोके भवन्ति तिर्यञ्चस्तु दुःखभागिनः ॥५२॥ व्रत-नियम-विरहिता अपि हु आर्जवमार्दवगुणैरुपपेताः । उत्पद्यन्ते मनुष्यास्तथाऽऽर्यानार्या एव ॥५३॥ व्रत-नियम-शील-संयम गुणै र्भावयन्ति ये त्वात्मानम् । ते कालगताः सन्तो भवन्ति कल्पालयेषु सुराः ॥५४॥ ततोऽपि च्युतास्सन्तश्चक्रधरादिकुलेषत्पन्नाः । भुक्त्वा मनुष्यसुखं लान्ति निसङ्गप्रवज्याम् ॥५५॥ चरित्र-ज्ञान-दर्शन-विशुद्धसम्यक्त्वलेश्यापरिणामाः । घोरतपश्चरणयुक्ता दहन्ति कर्म निरवशेषम् ॥५६|| प्रस्फोटितकर्मरजस उत्पाद्य केवलं ज्ञानम् । ते प्राप्नुवन्ति सुविहिताः शिवमचलमनुत्तरं स्थानम् ॥५७।। ते तत्र सङ्गरहिता अव्याबाधं सुखमनोपमितम् । भुजन्ति सुचिरकालं सिद्धाः सिद्धिं समालीनाः ॥५८॥ स मुनिवरवृषभ इन्द्रजीत्वनवाहनै निजभवम् । परिपृष्टो महात्मा कथयितुं ततः समारब्धः ।।५९॥ कोशाम्बीनगर्यां सहोदरावास्तां तत्र धनहीनौ । घनप्रीतिसंप्रयुक्तौ नाम्ना प्रथम-पश्चिमौ ॥१०॥ अथ तां पुरीं भ्रमन्भवदत्तो नामागतः श्रमणः । तस्य सकाशे धर्मं श्रुणुतस्तौ भ्रातरौ द्वावपि ॥६१।। संवेगसमापन्नौ जातौ तौ संयतौ समितपापौ । नगर्यास्तस्या राजा नन्दो महिला चेन्द्रमुखी ॥२॥ अथ तत्र पत्तनवरे परमविभूतिः कृता नरेन्द्रेण । ध्वज-छत्र-तोरणादिभिरेव कुसुमोपचारा ॥६३॥ १. ०या दुहाभागी-प्रत्य० । २. पप्फोडिऊण कम्मं, उघा०-प्रत्य० । ३. नन्दी-मु० । ४. इन्दुमई-प्रत्य० । प.म. भा-३/१७ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202